पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [अ १, स४, व १८ असु॑गन् । ज॒नम् | अस॑मा | मनी॒षा । प्र | सु॒ोम॒ऽपा । अप॑सा । स॒न्तु॒ । ने॑मे॑ ॥ येते॒॥ इ॒न्द्र॒ । द॒दुप॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒नम् । स्थरि॑िरम् । वृष॑म् । च॒॥ ८॥ स्पन्द्र० सममू' अतुल्यमन्यैमैनुष्यै धनम् धनम् | असमा मनीषा जा चटपसोऽयम् । उपसर्गाद पुनरेवमात्मका यन कट्चित् क्रियावाची शब्द प्रयुज्यते सन क्रियाविशेश्व माहु । पचन्ति* प्रफरोतीति । यत्र तु नियावाची दोन प्रयुज्यते ससाधना छत्र क्रियामाडु । अवोइन शुद्धोऽपि प्रशब्द प्रद्धशब्दार्थे प्रवृद्वाश्व पुरादिभि । सेना सोमस्य पावार 1 मष्टार इत्यर्थ । केन प्रवृद्धा उच्यते । अपसा यागकर्मणा | सन्तु भवन्तु घनश्यामतुल्येस्ताम्, पुनादिभिवच प्रवृद्धा यागेन यष्टार सन्त्यिस्यर्थ । किं सर्वे | न। कि वहिँ | नमे अर्धा । कतमे । उच्यते । ये ते हे इन्द्र ! ददुप धनानि दुखवत वर्धयन्ति महि लनम् हविराख्य धनम् स्थविरम् दृष्यम् च परिवृद्ध स्तूयमाना हि देयता वीर्येण वर्धन्ते । अवोइन घलवर्धनेन तत्कारण स्तुविकरण प्रतिपाद्यते। ये तब घनदानो काल हीपि वर्धयन्ति स्तुतीच कुन्तीत्यर्थ ॥ ८ ॥ चेङ्कद्र० अनमम् बल्म्। अनमा मन्ना प्रभवन्तु सोमस्य पाठार कर्मणा । नमशब्दोऽर्धवचन ॥ केचनेत्यर्थं । चानाइ – इन्द्रवास वर्षयन्ति महत् वल त् पुव च ॥ ८ ॥ मुझ्छ० इन्द्रस्य शनम् बलम् असमम् न केनचित्ममम् । सर्वाधिकमिस्मधे तथा मनाया बुद्धिध असमान कम्प्यापि बुद्धग समाना। मत्रै वस्तु विषयीकरोतीत्यर्थं । नेमे इति सगँना सद एतच्छ इसमानार्थं । मेसोमा सोमस्य पातारो यजमाना उपसा कर्मणा व सद् शबूढा भवन्तु हे इन्द्र ते तव दुप हविदर्त्तवन्त य त्वदीयम् महि महद्र क्षत्रम् बरम् स्थविरम् स्थूल भत्रुद्धम् पृथ्यम् शृपत्व पुस्त्वम् च वर्धयति वृद्ध कुर्वन्ति ॥ ८ ॥ तम्ये॑दे॒वे ब॑ह॒ला अहि॑दुग्धायपूसा इ॑न्द्र॒पाः । व्य॑नु॒हि॑ि त॒र्पया॒ा ड्राम॑मे॒प॒मया॒ा मनो॑ वसु॒देया॑य कृष्च ॥ ९॥ तु॒न्प॑ । इत् । ए॒ते । ब॒हु॒ला ।अरि॑ऽदु॒ना । च॒मूऽसर्वं॑ च॒म॒सा | इ॒न्द्र॒वाना॑ । नि। अ॒श्रुट्टैि। त॒र्पच॑ । वाम॑म् । पवा॒म् । अर्थ | मन॑ । वा॒सु॒ऽदेया॑य । कृ॒ष् ॥ ९ ॥ 1 . क्षारिता पद स्वन्दु० तृभ्य इति तादृयै चतुर्थी | रुदयां ने बहुत बहस अहिदुरुषा करभिवप्रावभि अधिवडणपके श्रन चमूझब्देन 'टचिट चम्बोर्भर' (ऋ १२८,९) इति गया। तस्मादिन । अणिकमोरभियुता इत्यर्थ । नमसा 'वारस्य्यावरस्य घुर्नू । चममस्या से सामर्थ्यात् मोमा । भयदा क्षम्यमानावादमा सोमा 4. का २ प्रवदति तु भ ३ ८८(राका को ४ सनू कार ५ निवारण सा