पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ ऋग्वेद समाप्ये [अ १, अ४ व १६ मुद्गल० हे इन्द्र! श्रुतः विश्रुतः प्रख्यातः त्वम् द्विः दश विंशतिसंख्याका अन्धुना बन्धुरक्षितेन सदायरहितेन सुश्रवसा एतत्संज्ञकेन राश युद्धार्थम् उपजम्मुषः उपगठवत एवान् एवंविधान् जनराशः जनपदानामधिपतीन् । पटिम् इत्यादिना तैय राज्ञाननुचरसंख्योच्यत पाम् सहा सहस्राणाम् पष्टिम् नयतिम् नव नवसंख्योत्तरीं भवति तान् राज्ञ ईंडक्संख्याकान्, अनुचरांश्च रष्या रथसम्बन्धिमा दुष्पदा दुप्प्रपन | शत्रुभिः प्राप्तुमशक्येनेस्यर्थः । ईदृशेन चत्रेण नि अनुदई यवर्जयः। त्याम् स्तुवतः* सुधवसो राज्ञः जयायें त्वमागत्य तदीयान् शत्रून् अजैपोरित्यः ॥ ९॥ स्वना॑बिध सु॒थव॑से॒ तत्र॒ोतिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्य॑याणम् । त्वम॑स्मै॑ कुत्स॑मतिथि॒ग्वमा॒ाप॑ म॒हे राज्ञे यूनें अरन्धनायः ॥ १० ॥ स्वम् । आ॒वि॒ष । सु॒ऽश्रय॑सम् 1 तव॑ । अ॒तिऽभि॑िः । तये॑ । त्राम॑ऽभिः ॥ इ॒न्द्र॒ । तूर्वैयाणम् । त्यन् ॥ अ॒स्मै॒ । कुत्स॑म् । अ॒ति॑षि॒ऽग्यम् । आ॒युम् । म॒हे । राज्ञे । यूने॑ । अ॒न्धनाय॒ः ॥ १० ॥ स्कन्द्र० त्वम् आविध पालितवानसि सुभवसम् नाम राजानम् तव योग्याभिः अतिभिः पाउनैः। फि त्वं न केवल सुश्रवसम् । किं वाई । तव योग्यैः नामभिः पालन: इन्द्र | पूर्वयागम् नामापरं राजानम्। किव त्वम् अस्मै तूर्वषाणस्यायमन्वादेशः । तादृयें चात्र चतुर्थी अस्व तूर्बयाणस्यायायः स्बसखम् कुत्सन्नाम ऋषिम् अतिग्निम् कवियोन् प्रति परिचरितृवयषु- गन्तारं दिवोदासँ नाम राज्ञानम् आयुम् च उर्वश्याः पुत्रम् | कोदशायास्मै । उच्यते । दे महराने तरुणाय | अम्बनायः 'रम्पतिशयम ( या ६, ३१ ) | आत्मनो बशमनैपी। याणस्य कार्येषु नियोगार्थं कुत्सादीनपि स्ववशेऽकापरित्यर्थः ॥ १० ॥ घेङ्कट० त्वम् अरक्षः सुश्रवसम् राजानम् तव ऊतिभिः ॥ तथा तव नागैः इन्द! तुर्वयाभम् चवम् अस्मै सुश्रवसे सहते राज्ञे यूने कुत्सादन् बीनू वशमनयः ॥ १० ॥ मुगल० हे इन्टू! खम्, तत्र ऊतिभिः त्वदीयैः पाउनैः मुश्रयसम् पूर्वोक्तं राजानम्, आविध राशिय। तथा तूर्वयाणम् घृतजामानं राजानम् तत्र श्रामभिः त्वदीयैः श्रायकैः पास्त्रैः बर्हदियेति शेषः । क्रिश्च त्वम् मद्दे भट्दै यूने गाए असुश्रवसे राजे इरसादीन श अन्धनायः यज्ञमनयः ॥ १० ॥ य उ॒ची॑न्द्र दे॒वयो॑पा॒ाः सखा॑यस्ते॒ शि॒वत॑मा॒ा असा॑म । त्वा॑ स्तो॑पाम॒ त्वया॑ सु॒वीरा॒ द्वाषी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥ ११ ॥ ये॑ । उ॒तॄऽश्वचि॑ । इ॒न्दू । दे॒षऽगो॑पाः । सगा॑यः । ते॒ ॥ शि॒यत॑माः ॥ असो॑म ॥ त्वाम् ॥ स्नोशन् । 1 हर्यो । सुऽवीरोः । द्वाघयः | आयु॑ः । म॒न॒रम् | दधा॑नाः ॥ ११ ॥ 1. नामि वि. १. माপ में. ५.मूहो... .... 4. "am.fear. ५. वशेषज्यू