पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५४, म १ ] प्रथम मण्डलम् ४१९ स्कन्द० ये वयम् उनि ऋचत उहता स्तुतियस्मिन् स उहम् यज्ञ तंत्र अथवा 'ख'द्ध सुची' यज्ञम्यागुर उद्दचम्' (खि ५, ७, ४, १६ ) इति प्रैपेषु प्रयोगदर्शनात उद समाप्तिवचन । उहचि समासी । कस्य | सामर्थ्याद् पशुस्य वा स्तुतीना वा । हे इन्द्र! देव गोपा देबा गोझारो येषा ते देवगोपा। संबदये पाल्यमाना हरपये । ससाय ते त शिवनमा सुखतमा | सुखकरीणा स्तुतीना फर्तार इत्यर्थ । असाम भवाम । यच्छन्दधुते स्वच्छन्दोऽध्याहायें | वे वाम स्तोपाम नित्य त्वा स्तुयाम इत्याशास्महे | त्वया हेतारिय तृतीया | स्वया हेतुना मुबीरा घोभनैवीरैर्युका त्वदनुग्रहाच्छोभने पुझे पौधेश्युक्ता इत्यर्थं द्वाघोय भविश्येन दीर्घम् भायु जीवितम् प्रतरम् प्रकृष्टतर श्लाप्यम् दूघाना धारयन्त । चित्र इलाध्य जीवन्त इत्यधं ॥ ११ ॥ १ वेङ्कट से वयम् उदकं देवैर्गुप्ता सहायान्त कल्याणा अभूम । ते वयम् त्वाम् स्तुयाम 1 त्वया सुपुना दीर्घवर च आयु प्रकृटतरम् दधाना इति । अन्नपुत्रयोराशासनम् ॥११॥ भुतल है इन्द्र देवगोश देवेन त्वया रक्षिता त्वयि शिवतमा सविसुसिन असाम भवाम रतोपाम स्तवाम। श्रीशा वयम् | द्राघाय मकृष्टतर धारयन्त ॥ ११ ॥ [[५४ ] मा नो॑ अ॒स्मिन् म॑घरन् घृ॒त्स्संह॑सि न॒हि॑ि ते॒ अन्त॒ शव॑सः परी॑णशे॑ । अक्र॑न्दयो न॒थ्रोमं॑ रोरु॑व॒द् बना॑ क॒था न क्षोणीभि॑यस॒ा समरत ॥ १ ॥ येत वयम् सखाय १४ उदृषि उत्कृष्टतनोवति किच त्वया सुदीरा सुपुत्रान्त सन्त वाम् आयु अतरम् दधाना दीर्घतर भीवन इति प्रघमाष्टके चतुर्थाध्याये थोडशो वर्ग ॥ 1 मा। नू । अ॒स्मिन् । मघऽन॒न् | पु॒ऽसु | अह॑सि । न॒हि । ते॒ । अन्ते । वान॑स । पू॒रि॒ऽनशे॑ । अन्य || | वना॑ । कृ॒था । न । क्षोणी । भि॒यसः॑ । सम् | आरत ॥ १ ॥ स्कन्द्र० मान मेति प्रतिषेधात् म इति च कर्मश्रुतेर्याग्यवियाध्याहार । भा त्याक्षी नमान् अस्मिन् हे मघवन् । मृत्यु सद्‌मामनामद (तु निष २,१७)। एकञ्चनप स्थानेऽग्र बहुवचनम् | सहूग्राम असि पापे अत्यन्तभयानके कि कारणम् । उच्यते । महि ते अन्न शबस पलस्य पराणशे मशिष्यतिकर्मा ( निघ २, १८ )। त्य कनमत्थव | शब्दाभैरवाय त्या व्याप्त शक्य इस्पर्य किस अवन्दय शब्दवतीर करोगाथा नहीं रोहबत इतनपिनुलक्षणं शवछेत् वना "पनम्" कुमार म मिद्भूको सद मूको २ वचनं ति "बायतु स 6 डिमिन्स उड्यज्ञबजे ये का बजस्य को १२ पाईनन् १२ V ४ नादि कु ५ खूपन मूको. सय विभ ८ सि १४ नानि मूको १५ सुने हो सूद विगि