पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्म भण्डलम् ४१० सू ५३, म ९ ] ₂1 पुष्टया साहाय्य वृतवान् असि 'अनामुद अपश्चामानस्य दातेति' ॥ ८ ॥ मुद्गल हे इन्द्र लम् वरभम् एतत्सबमसुरम् उत्त क्षपि ध पर्णयम् एतन्नामानमसुरम् अतिथिग्वस्य एतरसज्ञस्य राज्ञ प्रयोजनाय निष्ठया अतिशयेन तेनस्विन्या वर्तनी वर्तन्या शत्रुप्रेरणशल्या शक्त्या बघी इतवानसि | तथा अनमुद अनु पश्चात् यति खण्डयतीति अद्भुद अनुचर न तादृश 1 अनुचारद्दित एक एव त्यम् ऋजिवना एतत्सशन राशा परिपूता परिवोऽवधा शता शतसरयाका वगृदस्य एतत्सज्ञस्याम्पुरस्य पुर पुराणि अभिनत् विभिदिगे ॥ ८ ॥ ● समे॒वाच॑न॒रा द्विर्दशा॑च॒न्धुना॑ सु॒धय॑सोपज॒मुप॑ः । प॒ष्टि॑ि स॒हस्रं नव॒तिं नवं॑ श्रु॒तो नि च॒क्रेण॒ रवा॑ दु॒ष्पदा॑घृण ॥ ९ ॥ नम् । ए॒तान् । ज॒न॒ऽराज्ञै । द्वि | द | अधु | सु॒ता । उ॒प॒ऽज॒मुप॑ । अ॒श्ढिम् । स॒हस्ता॑ । च॒त्र॒तिम् । नत्र॑ । श्रु॒त । नि । च॒क्रेण॑ । रवा॑ । दु॒ ऽपदा॑ । अ॒त्रूणक् ॥ ९ ॥ स्कन्द० लम् एतान् नराश आत्मीयाना बनाना राज्ञ | सराग्येषु प्रतिष्ठिवान् सव इत्यर्थ नियत द्विदश द्विरानुत्तान् दश विंशतिमित्यर्थ | कान् । अधुना द्वितीयायें तृतीयेपा । सबन्धन बन्धुवर्जितान् | वैरिणोऽसुरा नित्यर्थ । सुश्रवसा 'श्रव' ( निघ २,१० ) इति धननाम | शोभनेन भनेन कर्मण्यय व्यत्ययेन वसुटप्य उपगतान् अन्त्रितान्। घनेन समृदान् 3 सत इत्यर्थ । अथवा 'भवन्धुना सुखवसा' इति द्वे अपि तृतीयान्ते समानाधिकरणे। 'वधु' (निष २, १०) इति तु घननाम | 'व' ( निष २, ७) इत्पन्शनाम | उपमुष इत्यपि स्वायें कर्तर्येव वसु । धनवतिन शोभनेनानोपगतान् । बा फल्गुना कोणोपगतान् । सुवर्णरत्रतमाणित्रयमौर्तिवादिन सारभूत करमददव इस्पर्धे । न च विशतिमेव केवलन् । कि ताई। वटिम् सहला सहसाणि नवतिम् च न च । श्रुत विराम्चोण या सूर्यरथस्यावयवभूतेन दुष्पदा पद्विषत्यर्थं | दुर्गेमेन | सीक्ष्णधारितगत दुस्सहेनेत्यर्थं । नि अवृणम् 'ति' (निप २,१९) इवि यघकर्मा | नियमेनावधीरियर्थ । अप्रैतिहासमाचक्षत- 'असुरा किए मह्मणा दुसरत्याद्वचस्यावध्या ब्रासन् । धानिन्द्र सूर्यस्थाचन सपहस्य तेनाइन्' इति । तदत दिहोच्यते- 'नि चत्रेण रथया' इति । सन्त्रान्तरेऽपि घेतद् ध्यते 'योत बाधितेभ्यटक पुन्माय युध्यते । सुपाय इन्द्र सूर्यम् (ऋ४,३०,४ ) इत्यादी ॥ ९ ॥ ये त्वम् एतान् जनपदानां राश विशर्ति बन्धुवरसेन मुश्रवमा राज्य उपायुहायें तदनुधराण भटानामिय सख्या पष्टिम् इति | विश्रुतस्त्वम् न्यवधी चमेश दुप्पनेन रध्यायाम् ॥ ९ ॥ १ मध्या १४ नालि गूको म २ अस्य कु ३३ र पासपचा ६ युति, वृत्ताक ●रान ५ ९ मागे भूमे १० 'मणेश्यटका मुझे शोध कर्मा