पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईर्ट ऋग्वेद समाध्यै [ अ १, अ४, बॅर शक्षद्वारपु मन्त्रगृहेषु' प्रसिसाय अनये भार्गस्य रम्भविता | राया असद ऋपये धन च अवह युद्धे वर्तमानस्य विमस्यायय वज्र भ्रामयन् ॥ ३ ॥ मुद्रल० दे इन्द्र त्वम् गोनम् अध्यकशब्दबन्तम् वृद्कस्थावरकर मेथम् अतिरोभ्य अद्भरतामृयौ शामय अप अरणो अपवरण वृतदानसि बृष्टेरावरक मेर्प वज्रेणोद्वाक्य वर्पण कृतवानित्यर्थः । उत अपि च अनमे महर्षये । कीदृशाय । शतदुरेषु शतद्वारेषु यन्नेषु पीडा प्रक्षिप्ताथ गातृनित् मार्गस्य रम्मयिता तया विमदाय चित् विमदनाम्ने महयेषेऽपि सरोन अप्रैन युक्तम्, बसु धनम्, अवह प्रापितवान् । तथा आनी समामे जयार्थम् ववसानस्य मित्रसठो बर्तमानस्याम्पस्यापि सोतु अद्रिम् वन्नम् भर्तयन् रक्षण वृतानसीति शेप । अतस्य महिमा केन वर्णयितुं शक्यत इति भाव ॥ ३ ॥ त्यम॒पाम॑प॒धाना॑ऽपृ॒णि॒ोरपावा॑य॒ पर्व॑ते॒ दानु॑म॒द् वसु॑ । वृ॒त्रं यदि॑न्द्र॒ शव॒साऽप॑ष॒रहि॒मादित् सर्वे॑ दि॒व्यारो॑हयो ह॒शे ॥४॥ । व्यम् । अ॒पाम् ॥ अ॒पि॒ऽधाना॑ ॥ अ॒नू । अप॑ | अर्धारय । पर्व॑ते । दानु॑ऽमत् | वसु॑ । वत्रग ॥ यत् । इ॒न्द्र॒ । शव॑सा । अन॑र्धी । अहि॑म् | आत् । इत् । सूर्य॑म् | दि॒िचि । आ । अ॒रोदय ॥ द्वरो ॥४॥ 1 1 मये दानुमन् स्कन्द० त्यम् मेघस्थानाम्, अपाम् ऑपधाना निर्गमनबिरबट्टनानि अनुणोअप पावृणो उदादिव चान् । अधारय ६ “घारितवाश्यासिबेघनामैतत् ( इ निष १,१० ) दानुन माध्यमिका चाकू, बगु वृष्टयुदकलक्षण धनम् ॥ व्यथाकाळमुद्रक निर्गमनार्थं त्वमेव मेयस्य द्वाराणि अपावृणो, त्वमेव च 'मेघे बदुकम धार इत्यर्थ | अयत्रा आधारय पर्वत इति पर्वतोऽत्र शिलोञ्चय एवामित्रैव । धारितवानस्यारमीय दुर्गपर्वते । किम् । दानुमत् बलु । दानुनमासुराणा माता, सा यस्मिन् धन्वगंधा अन्ति तदिद दानुमत् । घसु धनम् । असुरान् परनित्य तेषा मतिर धन स्वर्गे निहितवानित्यर्थं । किं च वृनम् यत् इन्द्र, " अनेतिहासमाचते – 'वृत्र किए महत्तम स्ततान । तमसाऽऽनृतै सबैमन्धमप्रज्ञात बभूय । तदिन्द्रो वृत्तमसोऽनोदनाथ दिप्यारोदयाञ्चकारेति” । तत्रेतदुच्यते - वृतं य यदा है इन्द्र शवसा बलेन अवधी इत यानपि । अहिम् अहृन्वय्यमन्यैन हन्तुमचक्यम् । आत् इत् यति वचनादाच्छन्दोऽय सत्य स्वार्थे ॥ इच्छब्द् पद्पूरण । सूर्यमशिव आरोहम ॥ सर्वप्राणिना दर्शनाय न्दुमाऽध्युक्तम् । ‘इन्द्रो दीर्घाम चासे आ सूर्य रोहयद्दिदि (ऋ १,७,३ ) इति ॥ ४ ॥ - ततन्मधुध पेट लन मेघस्थानाम् अपिधानानि अप अहणो । तथा शिलोच्य असुरसम्बन्धि अनु “घारितवान्” अप" वा । उनम् स्वात् ३३४ बहेन अवधी, अहम् द अनन्तरन् यत्र चर्येन् अगम् दिवि आरोहय सर्वेया दर्शनाय ॥ ४ ॥ नि पत्र ए ९ स्थानक मूको ३४मानस्यानिवि ५५ ७७ शुटितम् वि र ८८ मेघमुक का अ‍णो कु ६ अपाभारयकु १० सवै धर्मज्ञानमः समभगाने भूनदान् कु त्रिभ १५१५ यदी 13 रोति १२ मास्ति वि १३ नास्ति ९