पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू५१, मं ५ ] मुगल० हे इन्द्र | खम् अपाम् उदकानाम् अभिधाना' अपिधानानि आरडाका मेघान् अप अहणोः अपावरीष्ठाः । तथा पर्वते पर्यंचति पूरयितव्यप्रदेशयुक्त स्वकीयनिवासस्थाने दानुमत् दानुमतो हिंसायुक्तस तादृशस्य तृवादे: वसु धनम् अप अधारयः शत्रून् जित्वा तदीयं धनम् अपहृत्य स्वगृहे न्यचिक्षिपः इत्यर्थः । हे इन्द्र ! त्वम् यत् यदा शवसा पलेन धूत्रम् प्रयाणां लोका- नाम् आवरोतारम् अहम् आ समन्तात् दन्तारम् असुरम् अवधीः वधं भावयः । आत् इत् अन्तर- मेय दिवि धुलोके दृशे द्रष्टुम् सूर्यम् आ भरोहयः वृत्रेणावृतं सूर्य तस्मावू वृत्रात् अमूमुचः इत्यर्थः ॥ ४ ॥ त्वं मा॒ायाभि॒रप॑ मा॒ायनो॑ऽघमः स्व॒धाभि॒ये॑ अधि॒ शु॒प्तु॒ावजु॑ह्वत । त्वं पिनो॑र्नृमण॒ः शार॑ज॒ः पु॒रः प्र ऋ॒जिवा॑नं दस्यु॒हत्ये॑ष्वाविध ॥५॥ त्वन् । मा॒याम॑ः । अप॑ । मा॒यिन॑ः । अ॒धमः । स्व॒धामि॑ः । ये । अधि॑ । शृ॒तौ । अजु॑द्धत। लग् 1, पिप्रौः । नृऽमनः । म । अरुजः । पुरैः । प्र । जिवा॑नम् | दस्युऽहत्ये॑षु । आवंग ॥ ५ ॥ स्कन्द० त्वम् स्वाभिः मायाभिः मायिनः मायावतोऽसुरान् अप अधमः स्वस्थानेभ्यो निष्कालितवान् । 'ते किमकुर्वन् । उच्यते । मे स्वधाभिः 'स्वधा' (निघ २,७) इत्यत्रनाम। अभि* 'अधिपरी अनर्थको' (पा १,४,९३ ) इति कर्मप्रवचनीयः पदपूरणः । झुप्तौ सुतिशब्द भास्यवचनः । आत्मोये आये अजुहृत अक्षियन्तः । इशरीरभोगपरा इत्यर्थः । कि त्वम् ञिः पिनासुरस्य स्वभुताः | हे नृमणः | नूपु मनो यस्य स नृमणाः, तस्य सम्बोधनं हे नृमणः! श्र अरुक 'हजिः भन्ने । प्रकर्पेण भगवानसि पुरः नगराणि । तच कुर्वन् ऋजिसनम् जश्वमामानमृपिं विदथिनः पुत्रम् दस्युहत्येषु दस्यवो हन्यन्ते मेषु ते दस्युहत्याः सङ्ग्रामा तत्काला बा तेषु म आविध प्रकर्पेण रक्षितवान् । तदेतद् वामदेवोऽपि यक्ष्यति- त्वं पिञं मृगये शुशुवांसमृजिश्वने वैद्धिनाय रन्धीः' (शा ४,१६,१३ ) इति ॥ ५ ॥ ग्रेङ्कट त्वम् कृत्रिमैः कृत्रिम अप अवमः । ये सधैर्देवानहाय वयमेव देवा इति स्वमिन् येतं कृतवन्तः । त्वम् पित्रोः असुरस्य हे नृमणः नृषु मनो यस्य" । पुराणि प्र अरुजः | मरक्षितवानस्त्रि ऋजियानम् च समामेषु ॥ ५ ॥ मुगल० हे इन्द्र! त्वम् मायाभिः जषोपायज्ञानैः मायिनः उकलक्षणमायोपेतान् बृत्रादीनसुराज् आप अथमः अञ्जयः । ये असुराः स्वधाभिः दविलक्षणैरतैः शुभौ अधि शोभमाने स्वकोये सुख एवं समुहृत अहौषुः नाग्नी, तानसुराविति पूर्वेण सम्बन्धाः । तथा है इमभः ! नृषु यजमानेषु रक्षितव्येषु अमुमहबुद्धियुक्त! त्वम् पिप्रोः पूरचितः पूतन्नान्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्र अरुजः प्राभाशीः । एवं कृत्वा सेनासुरेणोपद्भुतम् ऋजिवानम् ऋभुगमनम् एतत्संज्ञकं स्तोतारं + ३. नाति मूको. ४. नाशि ७-७, कुत्रिम मायिनः माकायतोऽसुरान् ८. नवहाय वि. ६. इतवन्तः शरीरभोगपरा इत्यर्थः वि स १० मध्य ल १. मास्ति वि. २-२. ये कि° म; कि कुर्वन् : ये किं कुर्वन् ति. ५५ हे नृमणस्य ति; हे नुमतः यस्य कु. ६६. नास्ति छ त्रिमेव