पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१, में ३ ] चेङ्कट० अभ्यसैवन्द्र एनं सु इन्द्रम् वृद्धाः समनश्च । स्तुति: आरोहति ॥ २॥ प्रथमे मण्डलम् शत्रूणासन्चेष्टा मस्तः अण्वरिक्षस्य पूरयितारं यः भारतम् शनुमदस्य च्यानपिचार तमिमम् शतमद्धम् वैगस्य कारयित्री मुद्गलप उनमः अविवारो रक्षिवारः दुआराः दक्षयितारः अवर्धयितारः ऋभवः मरुतः इन्द्रम् अभि ईम् अवन्वन् अभिमुख्येनसनु अभजन्द्र | वृत्रेय सद युध्यमानमिदं सर्वे देवाः पर्यत्यजन् । मस्वस्तु तया न पयंत्यानुः । कीदृशम् इन्द्रम् | स्वभिष्टिम् शोभनाभ्येपणनन्तं शोभनाभि- गमनमित्यर्थः । अन्तरिक्षप्राम् अन्तरिक्ष युलोकं स्वतेजसा भावि पूरयदीति अन्तरिक्षमाः छन् । तवियौगि आवृतम् बराहतम् । अतिवलिनमित्यर्थः । अत एव मदच्युतम् शत्रूणां मदस्य गवैय घ्यावधितारम् । किञ्ज शतरतम् शतसरयानां कनामा पूर्वी नमू इन्द्रम् जबनी वृत्रबधं प्रति प्रेमिनी सूतृता चैः मरद्भिः प्रयुक्ता प्रहर भोज वीरयस्त (ऐवा ३,३०) इवि ब्राह्मणोक्तरूपा प्रियसत्यात्मिका बाफू आरहर आरूढवती वृत्रवधं प्रति सा वाक् इन्द्र- `स्योत्साहकारिये अभूजित्यर्थः ॥ २ ॥ त्वं ग॒त्रमद्भि॑रोम्पोऽनृण॒ोरप॒तात्र॑ये श॒तपु॒रेषु गातु॒वित् । स॒सेन॑ चिद् विम॒दाया॑यो बस्वाजाय बावसानस्यै नर्तय॑न् ॥ ३ ॥ I त्वम् । गॊत्रम् । अङ्गि॑िरःऽन्यः । अदृशो॒ोः । अप॑ । उ॒त । अन्न॑ये । स॒तऽदु॑रेषु । गा॒ानु॒वित् । स॒मेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒हः | सु॑ । आज | अम् । व॒च॒मानस्ये॑ । न॒र्तय॑न् ॥ ३ ॥ स्पन्द० त्वम् गोत्रम् मैचनामैतद् (तु. निप १, १०) । गोम् अरोभ्यः अभिलामणोः अपक्षपातॄणोः उद्याटितवान् । उत अनये, अत्रेतिहासमाचक्षते - 'अनिमसुरा शवमोहनदारेषु चत्रगृहेषु प्रक्षिपन् । सत सूढो निर्गन्तुक्नुवन्दिमत्तमिन्द्रो निरामयत्' इति । तदेतदुच्यते – उतारये 1 अनेरपर्याय शतदुरेषु धर्त दुराणि मोहनद्वाराणि येषु तानि शत्र दुराणि पु | मातृविद गानुर्निर्गमनमार्ग: "शिदिरोगा ज्ञानार्यो" बा। निर्गमनमार्गहय शशा बायरा शतदुराः सोमयागा अयोध्यन्ते । हि प्राग्वंसदोहविधानमन्धी बहूनि द्वाराणि गातुविदित्यपि गानुशत्रो गमवनः म स्वमूतेषु दारेषु बहुद्वारेषु सोमयानेषु तुचित गमनशः" अनुभूवनमनः । निस्थगमन इत्यर्थः । किज्य ससेन चित्र 'सराम्' (२७) सहयोगमा धेश सूतीया चिः पदपूरणः चायें या भन घसद विमदाय ऋपये अवहः शापितरातू वृत्तरानित्यर्थः त्रभु धनम् । आजो सदीयैः शत्रुभिस्मद् सद्‌घामे अदम् विकारला भाभिप्रेतः पापागम बज्रम् मानगानय हरवलेनाऽऽध्यायः आरमन एवं "स्वमूतम् नर्मम इस्तवरस्यमुस्पायश्चित्यर्थः ॥३॥ येङ्कट० लम् बलं" मेयरुपम् अहिरनामय अर अणः उदादिगाम् अपि असुरः १.स. १. मानिरि.३ परियो ४. 'ननशिगमनमि' मूरो. ५. नालि मन रा. ८. या कु. ९. नानि मूरो. 1. "स्नेमा ११.११.१२. १३-१३. नास्ति वि. १४. वि. १२. मा.

  • ft.

१५. २०४९