पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ अ १, श्र४, १९ ईट मुझल० 'दशोऽनुबाके सप्त सूतानि । तन्न 'अमित्यम्' इति पञ्चदशथं प्रथम सूकम् । सव्य | वारिस ऋषि | चतुर्दशी पञ्चवशीच त्रिष्टुभ शिष्टा जगत्य । इन्द्रो देवता । अङ्गिरा इन्द्रवस्य पुनमिच्छत् अभ्यध्याय, सभ्य इतीन्द्र एवास्य पुत्रोऽजायतेतीतिहास ॥ त्यम् व मसिद्धम् मेयम् शत्रुभि स्पर्धमानम् । यद्वा कण्वपुत्र मेधातिथि मनमानम् इन्द्रो मेषरूपेणागत्य सदीय सोमऋषिस मेप इत्यवोचत । अत इदानीमपि मेष इति इन्द्रोऽभिधीयते । पुरुहूतम् बहुभिर्यजमानैराहूतम् 1 ऋग्मियम् ऋग्भि विक्रियमाणम स्तूयमानमित्यर्थ । स्तुत्या हि देवता चिक्रियन्ते । तम् वस्व अर्णवम् धनानामावासभूमिम् । एबगुणविशिष्टम् इन्द्रम् हे स्तोवार गोमिं स्तुतिमि अभि मदत आभिमुरथेन हर्ष प्रापयत । यस्य इन्द्रस्य कर्माणि मानुषा मनुष्याणद हितानि विनरति विशेषेण वर्तन्ते । दक्षन्त । याद न यथा सूर्यरश्मय सर्वेषा हितकरा | भोगाय मद्दिष्टम् भतिशमेन प्रवृद्धम् विप्रम् मेधाविम तथा विघमिन्द्रम् अभि अर्चत अभिपूजयत ॥ १ ॥ अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमृ॒तयो॑ऽन्तरि॑व॒ तवि॑षीभि॒राव॑तम् । • इन्द्रं॒ दक्ष॑स ऋ॒भवो॑ मद॒च्युते॑ श॒तक्र॑तं॒ जग॑नी सू॒नृतारु॑हत् ॥ २ ॥ अ॒भि । ई॒स् । अ॒क्व॒न् । सु॒ऽअ॒भि॒िष्टिम् । ऊ॒तये॑ । अन्तरिक्षमाम् । तति॑षीभि । आऽवृतम् । इ॒न्द्रम् । दक्षस । ऋ॒भव॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तु॒म् । जव॑न । सु॒नृता॑ । आ| अ॒स्ह॒त् ॥२॥ स्कन्द० ईम् शब्द एनमित्यस्मार्थे । एनम् अभि अव बनते सत्तयर्थस्यैतद्रूपम् । बत्य । सेवितवस्य ह्रस्यर्थ १ स्वभिष्टिम् यजेस्थैिर्येतद्रूपम् । सुष्टु बाभियष्ट्थ्य सुष्ठु बाऽभ्यैषण शीर्ट शत्रूणाम् | उत्तय ऊतिशब्दोऽत्र पालनाद् गमनाद्वा मख्दादिसेनासु' प्रवर्तते । मरुदादिसेना | अन्तरिक्षप्राम् मा पूरणे | स्ययनान्तरिक्षस्य पूरवितारम् । तविषोभ क्षम्यैरपि यहै आरत परिवृतम् । कम् । इन्द्रम् । न व केवला ऊवय । कि तर्हि दक्षास ऋभव दक्षति ररसाहार्थीय ( तु या १७ )। उत्सादिन ऋभव । अथवा दक्षशब्दोऽश्रारमपर्याष । 'अयमि दर्श मनसा जगृभ्यात् (ऋ १०, ३१, २ ) इति यथा सामान्यतमत्वर्थ । भारम चन्त । भात्मयत्तया छात्र परनयसा रक्ष्यते । सर्वार्थेषु मनवन्त ऋभव इत्यर्थ । मदव्यु राम् मंद सोम भदवरख्यात्, स प्रति व्यवते गतीति मदच्युत्, समद्युतम् । अर्था मदो ग । च्यवतिरपि सामवदन्तर्णतिण्यर्थ । पाश्रूणां भदस्य गस्य ध्यावपितारम् । किच शतमम् बहुक्माण बहुमर्श वा इन्द्रम् जवनी वेगन गयी सूनुता लुतिरक्षणा या स्तम् आ भरुहृत् क्षारोहति कारवती था। अपया सुनता माध्यमिका वाह साइन्सार मेधा प्यामध्ययं ॥ २॥ . ११ नास्ति किमै समू में ५०५नाकर कि मारित भूको २२ भास्ति गुफो ३ ६ बनने कु ● भारोत }