पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ३८० ऋग्वेदे ममाप्ये हेअ १,अ,ब, क्रियाशब्देन सूर्यध्यैचामन्प्रणम्। रदस्तु क्षित्रकारिबचनः । झिमनाममु सुरण्युनान- शब्दस्य पाठात् ( तु. निघ २,१५) सर्वनाम्यातजावात् सुरण्यतिः शिशत्वाऽर्थोऽपि न गतिकमैदेति गम्यते । मेन हे पावक ! चक्षसा अनुप्रात्मकेन दर्शनेन मुरण्यन्तं चित्र याधात् स्तुतश्च कुर्वन्तं मनुष्यं जनान् ऋतु मनुष्यन् प्रति वर्तमानम् | मनुष्यमध्यणतमि- त्यर्थः । त्वं हे चरण ! ज्योतिषा वृत्स्य जगत आरितः ! सूर्ये! पश्यसि | साकाङ्क्षवाद वाश्यस्य पूर्ववत् गर्व स्तुम इति चास्यशेषः आशीरयों वा दायशेषोऽध्याहर्त्तव्य । तेनास्मानपि पश्येति । अथवा मच्दछमध्याहृत्य पूर्ववर्चस्वायता योज्या येन सा भुरण्यन्तं पदयसि तेन प्रत्यद्दुपति परया या येन चक्षमा भुरण्यन्तं परपति के विद्यामंपीति ॥ ६ ॥ येङ्कट० येन शोधयितः! तेजसा जनान् प्रत्यर्यायै गच्छन्तम् त्वम् आच्छाद मित! पद्यगि। 'तन् ते वयं स्तुम इति वाक्यशेष" इति यास्क ( १२, २२ ) ॥ ६ ॥ मुद्गल० हे पाव! सबैस्य बोधक! बरुण! अनिष्टयारक सूर्य ! खम् जनान् प्राणिनः भुरण्यन्तम् भारयन्तम् इ॒मं लोकम् येन चक्षसा प्रकाशन अनु पश्यसि अनुक्रमेण प्रकाशयमि, वं प्रकाशं स्तुम इति होषः ॥ ६ ॥ चि द्यामे॑ति॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो॒ अ॒क्तुभिः॑ । पश्य॒जन्मा॑नि सूर्य ॥ ७ ॥ वि { याम् । ए॒नि॒ ॥ रज॑. | पृ॒थु । अहा॑ | मिमा॑नः ॥ अ॒क्तुभिः॑ । पश्य॑न् । जन्मा॑नि । सुर्य ॥७॥ स्चन्द्र० द्याम् गुल्येकम् नि एलि विविधं गच्छसि । रज पृथु विस्तीर्णं चान्तरिक्षलोकम् । अट्टा मानि मिमानः निर्मिमाणः कुर्वन । केन । अतुभिः बस्तुशब्दोऽयं उयोतिर्वाचनः । अ वयुनानि सावन्' ( स २,१९,३ ) इति यथा । आरमीद: ज्योतिर्मिः रश्मिभिर्हि सूर्योऽदानि करोति ॥ लथया अत्रत्रुशब्डो राग्निनामैत्र ( इ. निष १, ५ }। सहयोगलक्षणा च तृतीया । महानि निर्मिमाणोऽशत्रुभिः ६ रात्रिभिः सह । केन निर्माण स्वोदास्तमयाभ्याम्॥ उदयेन हिं मूर्योऽद्दानि करोति स्तमयेन रात्री पदयन् अनुमाझसमा अनुगृद्धविरयर्थः । अन्मानि जननधर्माणि भूतवातानि है सूर्य 1 ॥ ७ ॥ येङ्कट० 'पृथु दृजः अन्तरिक्षम् रात्रिभिः सह सद्दानि †कुर्वन् वाम् कन्तरितां च प्रयन सर्वाग्देव जातानि वि एपि मध्ये गच्छसि ॥ ७ ॥ मुल० हे सूर्य! राम पृथ विस्तीर्णम् एजः कोषम्याम् अन्तरिक्षलोकम् वि युषि विशेषेण घटमि॥ किं दुर्वन्। अदा अह्नानि अक्तुभिः राद्रिभिः सह मिमानः बरपादयन् । आशियस्यधीवाद अहोरात्र विभागम्य तथा अन्मामि जननवन्ति भूतनाताम पदयन मादायन ॥ ७ ॥ माग 1.मुल्दुभि वि. को. •. "पानको नाम में २. भति, वेन. ३. योग्य भ ५. समिमानः का, जमिन मितिमानः वि. ८. राम्भि. ४.जमारण्य ६. नितिन ९.९एपं. 1-1.