पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, ८ ] प्रथमं मण्डलम् स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य | शोचिष्कैशं विचक्षण ॥ ८ ॥ स॒प्त ॥ वा॒ । ह॒रिति॑ः । रथे॑ । वह॑न्ति । दे॒व॒ । सूर्य॒ | शोचिःऽकैशम् । वि॒ऽच॒क्षण ॥ ८ ॥ स्कन्द० सरा त्या सप्तसंख्याकास्त्याम् हरितः हरिच्छन्द हरितशब्दपर्याय नीलवर्णवचनः | हरितवर्णा घडवाः रथे सप्तमीभिर्देशात् अन्न स्थितमिति वाक्यशेषः । ये स्थितम् वहन्ति है देव| सूर्य || फोडशम् । शोचिशम् शोचिदीप्तिः रग्याख्या, साकेशस्थानीया यस्य स शोचिकेशः तं शोचिकेशम् । दीप्तरश्मिकमित्यर्थः । हे विचक्षण ! सर्वस्य द्रः ! ॥ ८ ॥ & वेङ्कट० *सप्तत्यामबहाः रथे आरोग्य वहन्ति देव ! सूर्य | ज्वलनश्मिं विद्रष्टः ! केशा रश्मयः' इति वास्क:* ( १२, २५) । शाश्याति ॥ ८ ॥ मुझल० है सूर्य ! देव ! विचक्षण | सर्वस्य प्रकाशयितः ! सप्त सहसंख्याकाः हरितः अश्वाः त्वा स्वाम् वहन्ति भापयन्ति । कीदृशम् । रथे अवस्थितमिति दोषः । तथा शोचिष्केशम् शोथीपि तेजांयेव यस्मिन् केशा इव दयन्ते स तम् ॥ ८ ॥ ३८१ अयु॑क्त स॒प्त शु॒न्ध्यूय॒ः सू॒रो॒ रथ॑स्य न॒प्त्य॑ः | ताभि॑र्योति॒ स्वयु॑क्तिभिः ॥ ९ ॥ अयु॑त । स॒प्त । शु॒न्थ्युवः॑ः । सू॒र्य॑ः । रथे॑स्य । न॒पय॑ः । ताभि॑ः । यति॒ । स्वयु॑क्तिऽभिः ॥९॥ स्कन्द० ताभिः याति इति तच्छन्दतेच्छन्दोऽध्याहार्यः । या अयुक्त युक्तवान् सप्त सख्याका बडवाः सन्ध्युव शुन्ध्युरादित्यो भवति शोधनात, तस्य हरभूताः । आत्मन एव स्वभूता इत्यर्थः । अथवा उनकचरो मरुनाम यशकुनिः स भुन्युरुच्यते । द्वितीयाबहुवचनान्तं चैदम् । मख्तसर- शीरित्यर्थ: । क्रियाशब्दो वा शुम्युशब्द: शोधयित्रीः शुन्ध्युवः कोऽयुक्त । उच्यते । सूरः सूर्यः | रथस्य नप्त्यः नपाच्छापत्याग्नोऽयं नयादेशः रथस्यापत्यभूताः । अ चेतिहासमाचक्षते -- 'पुरा किलानसः सूर्यरथ आसीत् । सोऽहाऽस्तं गन्तुं नाशक्नोत् । सूर्योऽहाऽस्त गन्तुमैच्छत् । तस्माद स्थान सप्त हरितवर्णा यडदा अजायन्त ता एनमहा स्तमनयम्' इति । वदेतदुच्यते - स्थस्य नपय इति । अथवा नया इति सु नप्तूशब्दयोगः मधमैक- कवचनान्तं सूर्यस्य विशेषण नसा सूर्य इति । कस्य भता । सामर्थ्यादपाम् । क्षद्धयो हि दुशमन अरिजीयते सूर्यग्रेकाहित्योऽजायत इति श्रुतेः:१० अथा नप्त्म इति क्रियाशब्दो द्वितीया बहुवचनान्तो बडवानामेव विशेषणार्थः । नन पतन्ति पढन्त्येच यास्ता नृत्यः | सततगामिनीरित्यर्थः । वाभिः याति । कोटशीभिः । स्वयुक्तिभिः स्वयमेव या रथे युज्यन्ते ताः स्वयुक्तपः, ताभिः स्वयुक्तिभिः ॥ ९॥ वेङ्कट युक्तवान्सस बटयाः सूरः रमस्य नेशीः तामिः याति स्वेन युज्यमानाभिः । शोधना- दवा शुन्युचः ॥ ९ ॥ ●े हरिश. २. वर्णां च पन श; वर्ण बद्रवाश्य सि. + रधम् धं' कु. 5 "इन् वि. ३. नारित का. ४-४. मास्ति जि ५. नालि कु. वि. ६. चनं ७. देशमिय° का अभासदत्य ति. ८. संयति. ९.९. नागत भति. रूपं. + वा वि मूको. १०. भूति: कु.