पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू ५०, मै ५ ] प्रथमं मण्डलम् प्र॒त्यङ् दे॒वानां॒ विश॑ः प्र॒त्यङ्दे॑षु॒ मानु॑षान् । प्र॒स्य॒ विश्वा॑व॒ स्व॑र्य॒शे ॥ ५ ॥ F प्र॒त्यड् । दे॒वाना॑म । विस॑ः । प्र॒त्य | उत् । ए॒षि॒ । मानु॑पान् । प्र॒त्यङ् । विश्व॑म् । स्वः॑ः । ह॒शे ॥५॥ उदेतुश्चेदं सूर्यस्य विशेषणं नोदयतिक्रियायाः । कुत सूर्योदयस्थासंभवात् । प्रत्यङ् उदेपि प्राच्यां किमर्थम् | देवानाम् विशः साकाशवाइ शे इत्येतद पुरस्ताच्छुतं सर्वग्रानुषक्तव्यम् । दशैशब्दश्र द्वण्टुमित्यस्यायें वर्तते । यो विख्ये ग' (पा ३, ४, ११ ) इति तुम निपातनात देवानां स्वभूता या विशः तादृशे द्रनुम् | पुरस्ता दुदिवस्य भवतः पवादवस्थितान् सर्वान् द्रष्टुमित्यर्थ । न च देवविश एवं कैवलाः । किं तर्हि 1 प्रत्यङ् उदेषि मानुषान् मनुष्यानपि द्रष्टुम् 1 प्रत्यह् विश्वम् सर्वं जगत् द्रष्टुम् । स्वः वो स्वर्शब्दोऽत्र युनाम | धुलोकं च द्रष्टुम यावदिदं किञ्चित् सबै पश्चादवस्थितं द्रष्टुं सर्वतः पूर्व पान्मुखः त्वमुदेषीति समस्तार्थः ॥ ५ ॥ स्कन्द॰ प्रत्यङ्' इत्येवस्य उदॆषि इत्येवेन सम्बन्धः । एतत् 1 पुलिङ्गत्वात् प्रतीच्यां दिशि दिशि पश्चान्मुखः स्थित्वा त्वमुदेपोत्यर्थः । ब्रेङ्कट० 'तस्मात सर्व एवं मन्यते म' प्रत्युद्गात्' (तै ६५,४,२ ) इति झणम् । देवानाम् विशः देवानित्ययें | देवान् मनुष्यांश्च त्वम् अभिमुखः इवेंषि कि बहुना | सर्व जगद् अपि प्रत्य उद्वेषि सर्वस्य पदार्थस्य दर्शनाय ॥ ५ ॥ मुद्गल० हे सूर्य ! त्वम् देवानाम् विंशः मरुन्झामकान् देवान् प्रत्यर् उदेषि प्रतिगच्छन् उदयं प्राप्नोपि । तेषामभिमुखं यथा भवति वधेत्यर्थः । तथा मानुमान मनुष्यान् प्रत्यङ् उदैपि वेऽपि अस्मदभिमुख एप सूर्य उदयोति मन्यन्ते । तथा विश्वम् व्यासम् स्वः स्वकम् दशे द्रष्टुम् प्रत्यङ् उदैषि । यया स्वयासिनो जनाः स्वस्वाभिमुल्येन पश्यन्ति तथा उदेपोश्यर्थः ॥ ५ ॥ इति प्रथमाष्टके चतुर्थाध्याय सप्तमो वर्ग. ॥ येना॑ पावक॒ चक्ष॑सा भु॒र॒ण्यन्ते॒ जनां॒ अनु॑ । स्त्रं व॑रुण॒ पश्य॑सि ॥ ६ ॥ येन॑ । पा॒ावक॒ । चक्ष॑सा । भुर॒ण्यन्त॑म् | जना॑न् । अनु॑ । लम् । च॒रु॒ण॒ । पदय॑सि ॥६॥ स्कन्द० येन हे पावक! पावयित ! चक्षसा दर्शनेन ज्योतिरान भुरण्यन्तम् भुरण्यतिर्गतिक्रमां ( तु. निघ २, १४) । गच्छन्त सूर्य जनान् अनु मनुष्यान् प्रति मनुष्यलोकं भातवन्त- मित्यर्थ । स्व हे बहण! यदि यच्छन्द्रनुतेः तच्छन्दोऽध्याहार्य साकाङ्क्षरखाच वाक्यस्य तेनाय वयं स्तुम इति वास्यशेषः । एवमय सत्यपि वरुणस्यामन्त्रणे अयापि प्रत्यक्षकृताः स्तोतारो मवन्ति परोक्षकृतानि स्तोतव्यानि ( या ७, २) त्ये यायें सूर्यस्यैव प्राधान्यं म वरुणस्य सौर्य हीदं सूक्तम्, न वारणम् । अथवा सूर्यस्य सूक्तभावत्वाद् वरुण इडि १. प्रत्यय्दे प्रयङ् म. २-२. प्रतीच्या च दिशि स. "नियर्थः ७. "निस्थ - वि. १. भावि पं. १. तदस्य अति. न-४८ ३. वानू कु. ४. पूर्वे: म ति ८. नास्ति विभ ९. नान्ति असि.