पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ ऋग्वेदे सभाध्यै [ अ १, अ ४, क्रं. मुगल० ये तायत. यथा प्रसिद्धाः तस्करा द्वय नक्षना नक्षत्राणि देवगृहरूपाणि अक्तुभिः रात्रिभिः सह अप यन्त अपगच्छन्ति । विश्वचक्षसे विश्वस्य सर्वस्य प्रकाञ्चकस्य सूहाय सूर्यस्य आगमन्त शेषः 1 तस्करा नक्षत्राणि च रान्निभिः सह सूर्य आगमिष्यतीति भीत्या पलायन्त इत्यर्थः ॥२॥ . अह॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ो जनां॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ ३ ॥ अह॑श्रन् । अ॒स्य॒ । के॒तवः॑ः । चि । र॒मय॑ः । जना॑न् । अनु॑ । भ्राज॑न्तः । अ॒ग्नय॑ः । य॒या ॥ ३॥ स्कन्द० अहम् रदर्थेऽयं लुङ्' । 'इन्दसि लुड्ढवूरिटः (पा ३,४,६) इति । कर्मणि च प्रथम- पुरपत्रहुवचनस्य स्थाने व्यत्ययेनेदमुत्तमपुरपैकवचनम् । दृश्यन्त इत्यर्थः कुत्त एवत् कैवव इत्यादिष्वभिहितकर्मत्व निमित्तायाः प्रथमाया दर्शनात् । के दृश्यन्ते । उच्यते । अस्य सूर्यव स्पभूताः वेतवः मज्ञानसत्वा बदमयः । विवस्तु भ्राजन्तः इत्येतेन सम्बन्धयितव्यः । ६ दृश्यन्ते । जनान् मनुष्यान् अनु प्रति । मनुष्यान् व्याप्य अवस्थिता इत्यर्थः । विभ्राजन्तः विविधं आजमाना दोप्यमानाः । कथम् । अमयः यथा अनय इव । अथवा साध- मित्युत्तमपुरपश्रुतिसामर्थ्यात् रश्मीनां च दर्शनकर्मसात् केतव इत्यादिषु द्वितीयार्थे व्यत्ययेन प्रथमा । आदर्शमहमस्य केतून रश्मीन् जनाननु विग्राजमाना नग्नोनिव ॥ ३ ॥ बेङ्कट० बदर्शन्” अन् अग्य केतूनू । विभवन्ति जनान् प्रति रस्मयः भ्राजन्तः अग्नयः इव दीप्य माना इति ॥ ३ ॥ मुद्गल॰ अस्य सूर्यस्य केतयः प्रज्ञापकाः रवमयः दीप्तयः जनान् अनु वि अथम् जातान् सर्वान् अनुक्रमेण प्रेक्षन्ते । सबै जगत् प्रकाशयन्तीत्यर्थः। दृष्टान्वः । भ्राजन्त दीप्यमाना अशयः यथा अम्रय दुवे ॥ ३ ॥ त॒रणि॑वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विध॒मा भा॑सि रोच॒नम् ॥ ४ ॥ त॒रणि॑ः । वि॒श्वऽव॑र्शतः । ज्योति॒-ऽकृत् । अ॒सि॒ । सूर्य॑ । विश्वे॑म् ॥ आ १ भासि॒ । रोच॒नम् ॥ ४ ॥ स्कन्द्र० तरणिः" ‘तरणिः’ (निप २,१५) इति क्षिमनाम | क्षित्र: " विश्वदर्शतः सूर्यस्य हि दर्शनीय द्रष्टा वा ॥ ज्योतिष्रृत् ज्योतिषश्च कर्ता त्वम् असि हे सूर्य । विश्वमआ मासि सर्वच जगदाभासयसि । रोचनम् प्रकाशस्वभावकम् ॥ ॥ चेङ्कट० क्षिप्रगन्ता" विश्वस्य दर्शक ज्योतिषः कर्ता असि सूर्य । विश्वम् च दिवं प्रकाशयसि ॥४॥ मुगल० हे सूर्य। त्वम्, तरणिः शरिता भन्येन गन्तुम् अन्नक्यस्य महठोऽध्वनो गन्ता अि विश्वचैतः विश्वैः सर्वैः भाणिभिः दर्शनीयः । तथा ज्योतिष्ठत् मकाशस्य कर्ता। विषम् सर्वे जाम्रोचनम् रोधमानं दीप्यमान मथा भवति तथा आ भागि प्रमाशयति ॥ ४ ॥ 1 १०. गया १. मानि दि. २. स्फो. ३. सर्यस्योग वि. अ. ६. माणि ७. ति; शिवम् भ. १२.ति. कु. ११. नाभि मूको. ४. डट् मूको. ५.नि. ८. आजन्तो भ ९. नियंत वि. १३ मा ति १४. T