पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाप्ये [ अर, अ४, ३५ मुहल० है उप लम् सोमपीतये सोमपानार्थम् अतरिक्षात् अन्तरिक्षलोकात्, विश्वान् सर्वोन् देना या बहू अस्मदीय देवयजनदेश प्रापय हे उप ! सा साहसी त्वम् गोमन् गोमन्तम् बहुभिगाभिर्युवम् अश्वायत् अम्बैस्पेतम् उक्थ्यम् प्रशस्मम् सुवार्यम् शोभनीयम् चाम् अन्नम् अरमासु था निषेहि स्थापयेत्पर्य ॥ १२ ॥ यस्य॒ा रुच॑न्तो अ॒र्धयः॒ प्रति॑ भ॒द्रा अवि॑क्षत । सा नो॑ रू॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒पा द॑तु॒ सु॒म्म्य॑म् ॥ १३ ॥ यस्या॑ । रस॑त । अ॒र्चये॑ । प्रति॑ भ॒द्रा । अद॑क्षत | सा | न॒ । र॒यिम् । वि॒श्व॒ऽवा॑म् । सु॒ऽपेश॑स॒म् । उ॒षा । द॒दातु॒ । सु॒ग्न्य॑म् ॥ १३ ॥ । छन्द्र० । सुपशसम् ‘पेश इति रूपनाम’ (या ८,११) । सुरूषम् उषा दवाव सुरम्पम् सुखतामै रातू ( सुनघरे, ६ ) 1 सुख च । अथवा रयरेवैतत् विशेषणम् । सुखकर रयिम् ॥ १३ ॥ बेङ्कट० यम्या दीप्यमाना अर्चय प्रति महत* कल्याणा । सा न सुरूपम् उपा दातु सुखकरम् ॥ १३ ॥ रयिम् सर्वदरर्णय मुगल० सम्मा उपस अर्जय प्रकाशा हरान्त शत्रू हिसन्त प्रतिदृश्यन्ते । सा तथाभूता उपा न अस्मभ्यम् रायम् ददातु । कीदश रबिम् विश्वयारम् विश्वस्य बारकम् सुपेशसम् शोभनरूपोपैतम् सुम्म्मम् सुन्छु गन्तव्यम् ॥ १२ ॥ भद्रा कल्याणा प्रति अन्नव (1 गे चि॒िद्धि त्वामृप॑प॒ः पू॒र्य॑ उ॒तये॑ जुरू॒रेऽव॑से महि । मा नः॒ स्तोमो॑ अ॒भि गृ॑णीहि॒ राध॒सोप॑ः शुक्रेण॑ शोचिषा॑ ॥ १४ ॥ य । चि॒त् । हि । त्वाम् । प॑य । ू है उ॒तये । जुहुरे | अव॑से । मठ | सान॒ स्तो॒मा॑न् ॥ अ॒भि । गृणाहि । राध॑सा । उप | शुक्रेण॑ | शोचिषा॑ ॥ १४ ॥ सन्द्र० साईन इति तच्छन्न उपस प्रतिनिर्देशात य इति बच्चन्द उपविषयो। स्वत्ययेन पुलिङ्गता द्वितीयैकवचनस्य स्थान प्रथमापदुवचनम् । निन् शब्द पदपूरण याम् त्वाम् ऋय पूर्वे ऊतये भरवित्र — गार्थ । म्यान् प्रति गमनाय जुहूरे हवाम् अत्रगे तर्पणाय हविर्भि ६ महि महति ॥ सान स्तामान् अभिशी अभिरामी धनैन । घरं दास्यएँ । घनद्रानतः लुटप्रकाशनालोमा भवन्ति । स च केशरन रायसा । कि तहि 1 है उपमण शोचिश शुक्रवर्णपादीत्या निरये स्मार प्रति ऋण ज्योतिषास व्युच्ेत्यर्थं । मधवा 'थ चिद्धि त्वाम्, 'सान लोमान्' इति श्रुतौ पाउन परस्परसम्बन्धामभवायोग्यार्थसम्बन्धी यी दादाभ्याइप निराकाद्शीकर्तप्पी | 13 वा सन् वि ५ जुद् दि ● मामि भ नि १ पात्र मान्दा मुद्रित सूको ये विद्धि दिस सामूको 11११ मानिनि ३ नाति क्ष ● मानि ति 4