पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूँ ४८, मे १२ ] प्रथम मण्डलम् ३७१ t स्कन्द० हे उपः ! बाजमू अब्रम् हि-शब्दस्तु पत्रपूरण: बंस्व सामर्थ्यात् 'वस्या नो नार्मा पुद ( ऋ८,१३, २७ ) इत्यादिमयोगदर्शनाञ्च वनिरन दानार्थः । देहि फीरो दाजः उच्यते । यः चितः पूज्यः मानुषे जने मनुष्यन्होके । तेन दत्तेन उप था वह सुकृतः शोभनानान् स्वर्गादिफळाबाप्तिकरणान् अध्वरान् यज्ञान् | कस्य | ये त्या गृणन्ति स्नुवन्ति चह्न्यः स्तुतीनां वोटारो मत्मभृतयः । यच्छन्दते तेषामित्यध्याहार्यः । तेनानेन स्वोतॄन् यज्ञकरणसमर्थान् कुरित्यर्थः । साथवा तेनेति इती नृतीया | तेन हविर्भूतेन हेतुना। तदनं हविर्भूतमुपभोवतुमित्यर्थः । यह कान् । आरमसहचारिणो * विश्वान् देवान् । 'कुछ एतत् ' : 'विश्वान देवान् था वह' इत्युत्तर- स्यामृचि दर्शनात् । कीदृशान् । सुकृतः शोमनकर्मकारिणः । क्व अध्वरान् उप उपशकंतुः सामर्थ्यात् प्रतिशब्दस्यार्थे । यज्ञान् प्रति । यज्ञेवत्यर्थः । कस्य स्वभूतेषु । उच्यते । ये त्वा गृणन्ति यह्वयः रोपाम् ॥ ११ ॥ बेङ्कट० उप हि अनं देहि यः पूजनीयः मनुष्येषु भवति । अथ तेन असेन सुकर्मणः पज्ञान् उप आ वह ये त्वां स्तुवन्ति स्तोतारः ॥ ११ ॥ सुदुल० हे उपः । वाचम् हविलक्षणमचम् हि क्षतिषु प्रसिद्धम् धंस्व याचस्व स्वीकुर्वित्यर्थः । यः वाजः चित्रः चायनोय: ' मानुषे मनुष्ये अने यजमाने वर्तते तं वाजमिति पूर्वग्रान्वयः । तेन कारपेन सुकृतः सुष्टु कृतवतो यजमामान् अध्वरान् हिंसारहितान् यागान् उप आ वह प्रापय । ये यजमानाः वयः यज्ञनिर्वाइकाः त्वा त्वाम् गृणन्ति स्तुवन्ति तान् सुत इति पूर्वेण सम्बन्धः ॥ ११ ॥ विश्वा॑न् दे॒वाँ आ च॑ह॒ सोम॑पी॒तये॒ऽन्तरि॑क्षादुप॒स्त्वम् । सास्मासु॑ धा॒ा गोप॒दश्वा॑यदुक्थ्यमुप॒ो वानं॑ सु॒वीर्य॑म् ॥ १२ ॥ विश्वा॑न् । दे॒वान्। आ । य॒ह॒ । सोम॑ऽपीतये | अ॒न्तरि॑क्षात् उ॒पः । त्वम् । सा | अ॒स्मासु॑॑ । धा॒ाः । गोऽन॑त् । अश्व॑ऽत्रत् । उ॒भ्य॑म् | उप॑ः | वाज॑म् | सु॒वीर्य॑म् ॥ १२ ॥ - स्पन्द० विश्वान देवान, आत्मसहचारिणो विश्वान् देवान् आ वह सोमपीतये अन्तरिक्षात् हे उपः । त्वम् । उपस शुत्राय प्राधान्यम् सहचारित्यमा विशेर्पा देवानाम् । सा अस्मास इति योग्यासम्बन्धोन्दोऽध्यायः यो स्वामेवमयोचाम सा भस्मासु धाः स्थापय अस्मभ्यं देहीत्यर्थः । गोमत् अश्ववत् ५ अध्यम् प्रशस्वं हे उपः । याजम् महम् सुवर्यम् शोभनवीय- सहित शोभनवीर्य वा ॥ १२ ॥ ० विश्वान् देवान आ वह सोमपानाय अन्तरिक्षात्, उपः॥ त्वम् । सा अस्मामु घेहि गोमन् अश्ववन् सशस्वम् उपः ! वाम् शोभनीम् ॥ १२ ॥ 1. यो बानीति. २. कारणान् ति. 'हरियो वि. ६.६. नास्ति ति. ७. देवि तदनो मुफौ. 13. नास्ति म कु. १२. वि रु-४३] . म. ३.भ. ८. याननीय: सु. १३. नास्ति वि. पं. ४. नारिव भ ९. : मूको.