पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० ऋग्वेदे समाप्ये [ अ १, ४, ४. घंट० उपः अभिमुसम्भादि रोशसा ह्लादकेन दिवः दुहितः ! भावहन्तो बहु धनम् अमभ्यम् प्रादुर्भात दिवसा नाम न्वेषणेषु ॥ ९ ॥ मुगल॰ हे दिव. दुहितः! धुलोक पु!ि उपः । उपोक्ते ! चन्द्रेण सर्वेषानाह्लादकेन भानुन्य प्रकाशन आ समन्तात् भादि प्रकाश्चस्व कि कुवैती दिविष्टिषु दिवसेषु भूरि प्रभूतम्, सौभगम् सौभा- ग्यम् अम्मभ्यम् आ वहन्ती सम्पादयन्ती तथा व्युच्छन्ती तमांसि वर्जयन्त ॥ ९ ॥ विश्व॑स्य॒ हि प्राय॑नं॒ जीव॑नं॒ स्त्रे त्रि यदुच्छसै सनरि॑ । सा नो॒ रथे॑न बृह॒ता विभावरि थुधि चि॑ित्रामधे॒ हव॑म् ॥ १० ॥ त्रि॒िश्व॑स्य । हि । प्राणि॑नम् । जीव॑नम् | त्वे इति॑ । र । यत् । उ॒च्छति॑ । स॒न॒रि॑ । सा । नः॑ । रथे॑न । बृह॒ता । वि॒भाऽव॒रि॒ । श्रुधि | चित्र॒ऽम॒धे॒ | हव॑म् ॥ १० ॥ स्कन्द्र० वियदि विशन्द पड़पूरण सर्वस्य माणितातस्य प्राणनम् जीवनम् चश्ववि दायत्तम् । सर्ने प्राणिनस्त्वत्प्रसादात् प्राणन्ति जीवन्ति चेत्य या त्वं किं करोपि। उच्यते । नियत् उच्छसि यत् या स्वं व्युच्छसि तमसि विवासयसि हे सुनरि।। या चै‡रूपासि सा नः अस्माकम् रथेन बृहता तृतीयानिर्देशादत्र भागन्तुमिति शेष महता रथेन अस्मान् प्रत्यागन्तु हे विभायरीि। दीप्तिमति ! भुवे शृणु। हे चिकामये । हे चित्रधने! उप.! उपोनामैत्र या चित्रामघाशः (तु निघ १,८ ) | हवम् आह्वानम् ॥ १० ॥ घेङ्कट० विश्वस्प हि प्राणिन.१ प्राणनम् जीवनम् च त्वयि भवति सदा त्वम् दि उच्छति उपः! तसा असारम् रथेन बृहता भागता' दोसिमति ! शृणु चित्रघने ! ज्ञानम् ॥ १० ॥ ! मुगल० है सूनरि! उपोदनि । विश्वस्य सर्वेस्य प्राणिजासस्य प्राणनम् चैटनम् जीवनम् श्राणधारण श्व वैदिस्य्त्र वर्तते | यत् यम्मात् सम् वि उच्चसिमो वयसि । द्वे विभावर विशिष्ट- प्रकाशयु! सा तादृशी श्यम् न अस्मान प्रतिवृता भौटेन रथेन आयाहीति शेष । सभा हे चित्रामधे ! विचिनधनपुते ! उपोदेवते! अस्पदीयम् हृवम् आह्वानम् मुधि शृणु ॥ १० ॥ छवि प्रथमाष्टके चतुर्थाध्याये चतुर्थी वर्ग उपो बाजु॑ हि व॑स॒ याथि॒त्रो मानु॑षे॒ जने॑ । ते॒ना व॑द्द सु॒कृतो॑ अध्य॒ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह॑यः ॥ ११ ॥ उ॒पैः 1 वाज॑म् । हि । वरप॑ ॥ यः ॥ चि॒त्र | मानु॑षे [ जने॑ | तेन॑ । आ । वृह॒ । सु॒ऽर्तः 1 अ॒ध्व॒रान् । उप॑ ॥ ये॑ । वा॒ । गृणन्ति | वर्दयः ॥ ११ ॥ [ २. हिरो इन् 2. मुगम् विभ G मप६. नास्ति वि ८. भादगा ९०९ निरि