पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४८, मै ८ ] प्रथम भण्डलाई इयम् उपाः परावतः दूरस्थात् सूर्यस्य उदयनात् अधि सूर्योदयस्थानात् अधिकात् पुलोकात् मामुपान् अभि मनुष्यानुद्दिश्य रथेभिः शससंख्याकैः युक्तः रथे. वि याति विशेषेण गच्छति ॥ ७ ॥ विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सूरि॑ । अप॒ द्वेपो॑ म॒धोनी॑ दुहि॒ता दि॒च उ॒पा उ॑च्छ॒दप सिधः ॥ ८ ॥ विश्व॑म् ॥ अ॒स्था॒ाः । न॒नम॒ 1 चक्ष॑से । जग॑त् । ज्योति॑ः । कृ॒णोति॒ । सू॒नरो॑ । अप॑ । द्वेष॑ः । प्र॒धोनी॑ । दु॒हि॑ता । दि॒वः । उ॒गाः | उ॒च्छ्रत् । अर्प | निर्धः ॥ ८ ॥ t } स्कन्द० विश्वम् अस्याः विश्वं सर्वमस्याः ननाम प्रणवम् चक्षसे दर्शनाय जगत् सर्वस्य जगवः एतदायतं दर्शनमित्यर्थः ज्योतिः च्चैयम् कृणोति सून | किस द्वेषः सवैमाणिद्वेप्यं तमः मोनी धनपती दुहिता दिवः उपाः अप उच्छन् भपोच्छति । तमश्च विवासयतीत्यर्थः । न च केवलं नमः । किं तर्हि | अ धिः स्रेधतिः क्षपार्थः शोषणार्थी वा क्षपचितृत् क्षोपवितॄन् वा कानू। सामर्थ्यात् नचरान् रक्षआदीन् । रक्षआदीनपि विवासयत्तीत्यर्थः ॥ ८ ॥ वेङ्कट० व्यस्याः* उपसः दर्शनाय सर्वमेव जगत् शिशे नमयति । ज्योतिः च कुणोति उपाः । सा दिवः दुहिता सर्वांन हे परस्प्रादुर्भवतु ॥ ८ ॥ मुगल० विश्वम् सर्वम् जगत् जनमं प्राणिज्ञातम् अस्याः उपसः चक्षमे प्रकाशनाय मनाम प्रदोभवति । रात्री तमसि निमकाः सर्वे जनाः तहिवारयित्रीम् उपसम् उपलभ्य नमस्कुर्वन्तीत्यर्थः । कुतः | यस्मादेपा सूनरी सुण्डु नेत्री भिमफलस्य प्रापयित्री उपाः ज्योतिः वृणोति सर्व प्रकाशयति । किस मधोनो मघवती धनयती दिवः दुदिता धुलोकसातारा उदाः द्वेपः हैप्टन अप उच्छत् अपवर्जयति 1 किच लिधः हिंसकान् अप उच्छन् । सम्मादिष्प्राप्त निष्परिहार हेतुभूत्वाम् उषोदेवतां विश्वं जगत् नमस्करोतीत्यर्थः ॥ ८ ॥ उप॒ आ भा॑हि धा॒नुना॑ च॒न्द्रेण॑ दुहितदि॑वः । आ॒वह॑न्तो॒ भूर्य॒स्मभ्यं॑ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥ ९ ॥ उप॑ः । आ । भा॑हि॒ । भू॒नुना॑ । च॒न्द्रेण॑ | दुहितः | दिवः । आऽवह॑न्ती । मूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । नि॒ऽउ॒च्छन् । दि॒िवि॑िष्टिषु ॥ ९ ॥ स्कन्द० हे उप | भा भादि दीप्यस्व भानुना दीतिमांनुस्य्यते, सेन भानुना । चन्द्रेण पदि माइयित्रा सुखकरेत्यर्थः । हे दुहितः दिवः कथं च पुनरामादि । आवहन्ती आनयन्ती भूरि बहु अस्मभ्यम् मस्मदर्भम् सौभगम् शोमनं धनम्। भूतमस्मभ्यं शोभनं धनं ददवारमधं." व्युत दिविटिषु विनिय याभिन्तुं सा दिविष्टयः" सामु मत्यर्थः ॥ ९ ॥ ३. १. नि. २.१. नास्ति . ५. समय कु. ६. गपति विन गमयनिवि (ड)यमा म. ४. नारित कु श रूप मि पै. ०.पि. ८.; ९. निवृहिदिमे १०. हो. 31. ददानी मूहो. १२. मास्त्रि १३.