पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ , अ ४ व ४ शेती न केवल समनम्। 'कि शहि । वि अर्थिन अर्थिन । कार्यवन्त | कार्यवन्तश्च कार्यपु विसृज्यन्ते । सर्वे हि कार्ययम्त स्वकार्येषूपउदयोत्तरकाल भवर्तन्ते । यच्छन्दश्रुतेस्तच्छन्दोऽध्याहार्य पद न वेति चेतिर्गतिवर्मा । यथा कश्चिक पद गच्छेत् तद्वत् क्षणेन गच्छति । का उपोनामैतत् ( तुनिष १,८ ) | था | परोऽधे प्रत्यक्षतोमि याक्यम् | यो नविटे पप्तिबास पवास इतिताच्छी प्रसुर्दम्य पक्षिण पतनशीला सत्र व्युष्टी स्वेप्चाबासकपु न आसते । स्वदुयत्रेलायां श्वेभ्य आवासकेभ्य उत्पतन्तीत्यर्थ । हे वाजिनीवति] उपोगा भैतत् | उप ॥ ६ ॥ ३६८ पेङ्कट० वि सृजति या समाम युयुत्सून प्रेरयति या च भिक्षुन् । ला पदम् इरविदुधाति शनैशनैरागच्छन्ती उपाइति रइम्पभिप्रायम् । पक्षिणो न केचन पतनशीला वृक्षेषु आसते तब च्युठने उप ॥ ६ ॥ P I मुगल० या देवता समनन् समीचीनचेष्टावन्त पुरुषम् वि सृजति प्रेरपति गृहारामादिचैटाकुशलान् पुरान् उपकार शयनादुस्थाप्य स्वस्वम्यापारे मेरयतीति प्रसिद्धम् । किछ उपा आधन याघकान् वि सृजति ॥ तेऽपि उप काले समुत्याय स्वकीयदातगृहे गच्छन्ति । श्रोदती उ न कामयते । उप काल शीघ्र गच्छतो त्यर्थ । हे वाजिनी यदीये भात [काले पहिदास पतनयुक्तका बय पक्षिण नकि आसते विनित्यन्त ॥ ६ ॥ वेति दयवा पदम् स्थानम् न यति । उपोदेयते' ते' व्युष्टौ न तिष्ठन्ति । किन्तु खरीदा ए॒पायु॑क्त परा॒नः सू॒र्य॑स्य॒दय॑ना॒दधि॑ । श॒तं रथे॑भिः सु॒भग॒ोपा इ॒यं वि या॑त्य॒भि भानु॑पान् ॥ ७ ॥ ए॒षा । अ॒युक्त । प॒रा॒ऽयत॑ । सू॒र्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ । श॒तम् । रथे॑भि । सु॒ऽभगा॑ । उ॒पा । इ॒यम् । नि । याति॒ । अ॒गि । मानु॑षान् ॥ ७ ॥ स्कन्द० एपा भयुक्त युवती अश्वान् रथेषु । युक्त्या च परावत दूरनामैतत् (तु निघ ३,२६ )। दुरात्॰॰ । उ॒त । सूर्यरयोदयनारा 'मस्टा बहुम्' (प्रा ३,३,११३ ) इति अपादानेऽयं दृश्थ्य । गत स्थानात सूर्य उदेति तत । अभि शब्दस्तु 'अधिपरी अनर्थवो' (पा १४१ इति कर्मप्रवचनीय पद्पुरण । शतं रथेभि शरामिति तृतीयांर्य द्वितीया | इश्तेन हमे | भगा सुचना | उपाय कि थाति विविधं गच्छति । अभि मानुषाद मनुष्यान् अि इसतिश्च पार्थिनं लोक स्वास व्यामोतीत्यर्थ ॥ ७ ॥ युद् ९३ ) घे० या उचुक्ता दरातू सूर्यम्य उदयनाद् दिवशतम् स्थानधिस सुचना उषा. मामुदात् अभि विविधम् याति ॥ ७ ॥ मुल० एक उपोदेवता शतम् अयुक्त स्वकीयानां स्थान शत भगा सौभाग्या 11 मानि भ ५ ० मारित ति २ मन सूको ३ °की वि एपे "शिवायवचनम् कु ८ • the A¹ 11 भागवि, २२-१९ नदि वि ४निगछति दिए म ए st