पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू४८, मे १५ ] प्रथमं मण्डलम् ये त्वामृषयः पूर्वे जुहुरे नेपामियां त्वामसोम सा वम् नः अस्माकमपि स्तोमान् अभिगृणीहि राधसेति ॥ १४ ॥ वेङ्कट० से चिन् दि लाम् ऋपयः पूर्वे रक्षणाय आहूसवतः महवि! | सा अस्माकम् स्तोगान् अभि गृणीहि धनेन उपः ! शुक्रेण रोजसा युवि ॥ १४ ॥ मुल० हे महि] महिते! पूजनीये ! वा उपोदेवते! खामू ये चित्र हि ये खलु प्रसिद्ध पूर्वे चिरन्तनाः ऋषयः मन्त्रष्टारः ऊतये रक्षणाय अवमे अन्नाय च जुहूरे जुहिरे आहूतवन्त, सूरूपैः मन्त्रैः स्तुवन्त* इत्यर्थः 1 हे उप.! सा बादशी त्वम् राधसा अस्माभित्तेन हविर्लक्षणेन भने शुक्रेण शोचिषा दीसेन तमो निवारयितुं समर्धेन देजसा चोपलक्षिा सतो तेषाम् ऋषीमित न. अस्माकम् स्तोमान् अभि स्तुती: अभिलक्ष्य गृणीहि सम्यक् सुतमिति शब्दय ॥ ११ ॥ उषो॒ यद॒द्य भा॒नु॑ना॒ा वि द्वारा॑वृणवो॑ दि॒वः । प्र नौ यच्छतादवकं पृषु च्छ॒र्दिः प्र दे॑षि॒ गोम॑ती॒रिप॑ः ॥ १५ ॥ उर्पः । यत् । अ॒द्य | भा॒नुन । वि । द्वारौँ । ऋ॒णवः॑ः | दे॒वः | प्र । नः॒ः । यच्छतात् । अचूकम् । पृ॒थु । ह॒दि॑ः । प्र । दे॒नि॒ । गोऽम॑तीः ॥ इप॑ः ॥ १५ ॥ ३७३ स्कन्द० टपः मन् हे उषः ! या स्वम् अय स्वेन भानुना द्वारा पूर्वापरे द्वे अपि द्वारे वि ऋणतः वरणु गतौ विविधं गच्छसि । कस्य द्वारों दिवः लोकस्य दूरस्न दिवं स्वज्योतिषा व्यामोषीत्यर्थः । यश्रुतेदोऽध्याइर्तव्यः सा प्र नः यच्छतात् यात् । प्रयच्छ अस्मभ्यम्। अनुम् कुक वृक बादने, परेरनादेयम् | शुभु विस्तीर्णम् | उर्दिः गृहम् । न च केवलम् । किं सहि प्रयच्छ हे देवि ! गोमतीः इमः गोसंयुधानि अब्राम्यपि ॥ १५ ॥ चेट उपः । यत् अप सेजसा दिवः द्वारी पूर्वापरे सूध्ये चिढ़वती तदानी म अस्मभ्यं स्वगरहितं विस्तीर्ण गृहम् प्रयच्छ " देवि / गोमन्ति अश्वानि ॥ १५ ॥ मुहल० हे उपः | स्वम्॥ अव अस्मिन् प्रभातसमये यत्, यस्मात् भानुना प्रकाश्चैन दियः गन्तरिक्षस्य द्वारी द्वारभूतौ पूर्णपरदिग्मायौ कन्धकारेण भारादती विऋणयः विश्लिष्य प्रासोषि | तस्मात् श्वम् नः भस्मभ्यम् छर्दिः "वजम्बि गृहम् प्र यत्रतान् देहि । कीदर्श बर्दिः । अनुकम् हिसकरहितम् यु विस्तीर्णम् अपि हे देवि! देवनशी! गोमतीः बहुभिर्गोभियुक्ता इषः यानि म इत्युपस्यात्त्यनुज्यते । म यच्छन्तात् देहि ॥ १५ ॥ । से नौ गया बृ॑ह॒ता वि॒श्वपेंशसा मिमि॒क्ष्वा समिळका॑भि॒रा । से द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजिनीवति ॥ १६ ॥ १. रसिकु म. २. अम्विनिति ३. मूहो. ५.५. दाम् मूको... परो भवि. ८.कुति. १०. ना. नानि मूडो, १२.१२. नानि मूको. वि. ४. खान्नः 1. 'Tay Att.