पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वैदै सभाप्ये [ श्र १, अर, व १६ । करोति त्रिशुलाया हि मेघगर्जन प्रसिद्धम् | माता धेनु वत्सम् न बरसनिय सिकि इस विद्युत् मस्त सेवते ॥ यत् यस्मात्कारणात् एषाम् सरुवा सम्बन्धिनी दृष्टि अग गर्जनसहित विद्युत्काले बृष्टा भवति, तस्माद्विद्युत मरुतसेवनमुपपन्नम् ॥ ८ ॥ ३०४ दिवा॑ चि॒त्॒ तम॑ः कृ॒ष्यन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । यत् पृ॑थि॒री व्यु॒न्दन्ति ॥ ९ ॥ दिग्वं॑ । चि॒ित् । तम॑ । कृ॒ण्वन्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽहेन । यत् | पृ॒थि॒वीम् । वि॒ऽउ॒न्द॥९॥ स्कन्द० दिवा चित् तम कृण्वन्ति दिवा अपि तम कुर्वन्ति मस्त पर्जेन्सेन उदाहेन उदफवाहिना । उदुकवता मेघेनावित्य छादयन्तो दिवाऽपि तम कुर्वन्तीरयर्थ कदा | उच्यते । यत् यहा पृथिवीं व्युन्दन्ति विविध क्लेड्यन्ति । यदा घर्पन्तीत्यर्थ ॥ ९ ॥ चेङ्कट० अइनि॰ अपि॰ अन्धकारम् कुर्वन्ति पर्जन उदकवाहेन' यदा' पृथियौम् क्लैदयन्ति ॥ ९ ॥ मुद्गल० मस्त उदवान उदकधारिणा पर्नन्थन मेधेन सूर्यमाच्छाद्य दिवा चित् अहम्यपि तम कृष्यन्ति अन्धकार कुर्वन्ति यत् यदा पृथिवीम् भूमिम् व्युन्दन्ति विशेषेण' क्लदयन्ति सदानीमैते दृष्टिकारे तम कुर्वन्तीति पूर्वत्राम्य ॥ ९ ॥ अश्र॑ स्व॒नात्म॒रुता॑ विश्व॒मा सय॒ पार्थि॑वम् । अरैजन्त॒ प्र मानु॑पाः ॥ १० ॥ अध॑ । स्व॒नात् । म॒रुता॑म्। चिश्व॑म् । आ । सम॑ । पार्थि॑वम् | अरैजन्त | प्र | गार्नुषा ॥ १० ॥ स्कन्द्र० अध-यशब्द पदपूण, अपिदैत्यस्य वार्थे। अपिच स्वनात् शब्दादपि महता विश्व सर्वम् । आकारस्तु पदपूरण सम सदन स्थावरम् पार्थिव पृथिव्या भवम् | अरेजन्त प्रमानुष च प्रारेजन्न। यसते रेजते इति भगवेपनयो ( या ३,२१ ) । प्रर्पण विस्यति कम्पन्ते । मनुष्यग्रहण चात्र जद्गमनात्रोपलक्षणार्थम् । शब्दादपि महर्ता "सबै स्थावर अदूगर्म" प्रकर्पेण "ति भवेन कम्पत इश्यर्थ ॥ १० ॥ " मधेन चैङ्कट० अनन्तर मरुताम्॰॰ स्वनान् पार्थिवम् विश्वम् सद्म श्रत भकम्पत। सीदन्ति अस्मिद्विति समगृहम् | प्रकर्येण मानुषा " च अजन्त ॥ १० ॥ मुद्गल० मरुताम् सम्बन्धिन स्वनात् अथ ध्वनेगर्जनस्पाइनन्तरम् पाश्चिवम् पृथिवीसम्परिध विव, राम सर्व गृहम् आ समन्तात् भोजतेति शेष जत प्रकर्पेण कम्पितवन्त ॥ १० ॥ तभा मानुषा गृहपतिनो मनुष्या अरि इति अथमाष्टक तृतीयाध्याये पोदो वर्ग १ १ मताना मूको २ नास्ति वि ३.३ नाहित कु मिदि मध्यस्य ७ि या विम १० रवाने कुमारित रवि १६१३ दिव्यति ब 11 मानुषा मनुश 18 महा रवि "नादेना ८ यथावि पे रवि म १५ आसीददि क ५ भभि कु रवि ९ मारित रिमे १२१२ सर्वस्थासम्मम् इषि १६ मनुवादि