पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३८, मँ ७ ] प्रथमं मण्डलम् श्या | सा निर्मृतिः कृष्णया सह पदीष्ट पहनु भस्मदीया तृष्णा बाधिका निरृतिश्च विनश्यत्वित्यर्थः ॥ ६ ॥ स॒त्यं॑ तो॒पा अम॑वन्तो॒ धन्न॑ञ्चि॒दा रु॒द्रियोः | मि कृण्वन्त्यवा॒ताम् ॥ ७ ॥ स॒त्यम् । त्ये॒षाः । अम॑ऽवन्तः । धन्न् । चि॒ित् | आ| ह॒द्रिया॑सः । मिह॑म् | कृष्णन्ति॒ । अ॒वाताम् ॥ ७ 13 J 1 स्कन्द्र० सयम् एतत् । स्वेदशः दीसाः मरतः । अमवन्तः अमशब्दः आत्मपर्यायः आत्मवन्तः । यवन्त इत्यर्थः । अथवा कम गत्यादिपु | रामनवन्तः । अमवा अन रोगे | शत्रूणां रोगवन्तः । रोगभूताः । उच्छेदका इत्यर्थः । धन्वन् चित् आ' 'धन्य' (निघ १, ३) इत्यन्तरिक्षनाम पिच्छन्दो sप्यर्थे । क्षा इत्याकार उपसर्गः अध्यर्थे । अन्तरिक्षेऽप्यधि । निरालम्बनस कन्तरिक्षया प्युरीत्यर्थः । रुलियामः अपत्येऽयें घप्रत्ययो दृष्टव्यः । रुद्रपुत्राः | "निहन् सेचनाद् मि" दृष्टिम्यते । तां इम्बन्ति भवाताम् बार्जितो चावेनामपदार्याम्। निरालम्पनेऽप्यन्तरिक्षै स्थिता निवात वर्षम्तीत्यर्थः । अथवा धन्वेति मध्देश उच्यते । तथाप्युपरि वृष्टिं कुर्वन्ति अत्यन्त विरुद्धकानपि देशान् वृष्टशेदकवतः कुन्तीरयर्थः ॥ ७ ॥ चेहद सत्यम होताः बलवन्तः निरुदके अपि देशे रुद्रपुत्राः वृष्टि कुर्वन्ति निरन्तराम्” ॥ ७ ॥ मुद्गल० धन्वन् चित् मरुदेशेऽपि रुद्रियासः रुद्रण पालितत्वात् तदीया महतः आ सर्वतः अवाताम् वायुरहिवाम् मिहम् वृष्टिम् कृण्वन्ति कुर्वन्ति शत्रुवत् सत्यम् । कीडशा रुजियासः । त्वेषाः दोसाः अमवन्तः दलवन्तः ॥ ७ ॥ वा॒ार्थेव॑ वि॒द्युन्ममात च॒त्सं न माता सिक्ति । यदे॑षां वृष्टिरसर्जि ॥ ८ ॥ इ॒श्राऽइ॑व । वि॒ऽयुत्। मि॑िमा॒ाति॒ । व॒त्सम् १ न । माता । सिसक्ति । यत् । ए॒पाम्। वृ॒ष्टिः।अस॑र्जि ॥ स्कन्द० विशुद्र या बाधा धारानशीला अभिनवमसूता गौस्तद्वत् मिमाति सिमातिः शब्दकर्मा | मेघान् स्फोटयति । गर्जितलक्षणं शब्दं करोति । इत्यम् न माता यया च माता वत्सम् वह सिपफ व उपमन्डोश्यर्थः । कम्। सामयाद मेघं का महतो था उच्यते । यन् यदा एपाम् मरुतां स्वभूता बृटि अरार्जि सृज्यते शिष्यते । मरतः पर्षन्तीत्यर्थः ॥ ८ ॥ 1. कदा यदेते बैङ्कट० अभिमवयस्ता धेनुरित्र विद्युत् गर्जितशब्दं करोति, वत्सम् इव माता सय्ये लौकम्, यत् एभिर्मरुद्भिः " वृष्टिः मुज्यते ॥ ८ ॥ मुल० वाव" शब्दयुका प्रस्तुतस्तनपठो भेनुविद विशुद्ध मेघस्या दृश्यमाना सती मिमाति शब्द 1. नाहित अकु. ६. नास्ति वि १०. प्रसूना लस बि, १३- भुष्टि छ'; २-२. नास्ति कु. ५. यच्द्र भ कु. ४. मिश्र रवि. ७. निरन्तर विम कु रवि, ८. नास्ति वि. ५. निर्वान क्ष कु. ९९. भूता वृष्टिम् (१) वा. १२. मित्यताम्मरद्धि वि' छपं. १५-१५ वि. 21 °ति मेघान्स्पोटपति वि बि'; विडिः वि . १४. शान्ति वि.