पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८, म ११] मैथम मण्डलम् मरुतो बीप॒णिभि॑श्चि॒त्रा रोष॑स्वती॒रनु॑ । य॒देमसि॑द्रयामभिः ॥ ११ मरु॑त । वी॒ळुप॒णिऽमे॑ । चि॒न्ना | रोष॑त्री | अनु॑ | य॒ात ई॑म् | अद्भयामऽभि ॥११॥ ३०५ स्कन्द० हे मरुत ] मीळुपाणिभि बीडशब्दोऽत्र दृदयचन | पाणिशब्दोऽप्यमाश्वानामप्रपादे खुरे' या बर्तते। दृदाप्रपादै दृढङ्गुरैर्वा । चित्रा रोधस्वती अनुरोधस्वय' (निष १,१३) इति मदीनाम | अनु- शब्दोऽपि रक्षण कर्मप्रवचनीय प्रतिशब्देन समानार्थ । विचिया नदी प्रति यात गच्छत ईम् इति पदपूरण । अखिद्रयामनि अलिगामिभिरथे । सर्वेदाऽश्रान्तैररिस्य यज्ञे ध्वागच्यन्त्र क्रीडार्थ विचिना नदीरपि प्रति गच्छवेति समस्तायै ॥ ११ ॥ · T वेडड० मस्त | दै पाणिनि सह चित्रा नदी कृत्य ता पूरयितुम् यात सच्छिद्वेर्गमने ॥११॥ मुहल० हे मस्त ! यूपम् वाणिमिददइस्तै सहिता चित्रा रोधस्वती अनु फूल्युक्ता नदी अनुलक्ष्य अखिद्रयामभि अच्छिद्रगमने यात् ईम् गच्छतैव ॥ ११ ॥ स्थत च॑ः सन्तु ने॒मयो॒ो रथा अश्वोस एपाम् । सुसंस्कृता अभीशेवः ॥ १२ ॥ x स्मि॒रा । च॒ । स॒न्तु॒ । ने॒मय॑ । रथा॑ । अवोस | ए॒म् | सुसंस्कृता । अ॒भीर || १२ || स्कन्द्र० स्थिरा अविचला व युष्माके स्वभूता सन्तु नेमय बयचकधारा, रथा व अश्वास र ए रधाना सम्बन्धिन सुसस्कृता सुट्टच सस्कृता अभौराव बाश्वममहा । भवदाम् भागच्छता सर्वाण्यागमनसाधनानि सुदानि भवन्भिवस्यर्थ ॥ १३ ॥ बेङ्कट० भागच्छता भवता रथनेसय स्थिरा रातु । अथ परोक्ष । रया कदवाइच एषाम् स्थिरा सन्तु | सुसस्कृता भवनमा भन्नु ॥ १२ ॥ मुङ्गल० हे भरत । एषाम् व पुम्माकम् नेमय रथचक्नलमा स्थिरा सत्तु रथा अश्वास सदाश्चस्विरा सन्तु। अभीशव महगुल्य सुसस्कृता अश्वयन्भनरज्जुरि स्वता सावधान( सन्तु ॥ १२ ॥ अच्छ वा तनः॑ वि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् | अ॒ने॑ मि॒त्रं न द॑श॒तम् ॥ १३ ॥ अच्छे | बद॒ । तना॑ | गिरा | ज॒रायै । ब्रह्म॑ण । पतिम् | अग्निम् । मि॒त्रम् | न । दर्शतम् ॥ १३ ॥ स्कन्द्र० "अच्छ व अच्छद आप्तुमित्स्यायें। "बत्रेत्यात्मन | पुवाममन्तरात्मन औष" हे अन्त। त्मत्' भाप्तु बहु । कानू प्रकरणात् मस्त | केनाप्नुम् | तना धननामैट (व निघ २,१०) | हविरँक्षणेन धनेन । गिा जरायै 'की' (नघ १,११) इति थानाम | "अरा स्तुति तेस्तुसि कर्मण (तू निघ ३ १४) | तृतीयायाथ स्थान चतुर्थी | बाचा स्तुतिलक्षणया। युष्मान हविषा स्तुत्था ५ नास्ति कु १ सुरेषु मूको ३ सर्वदानुश्रन्तै अनु ३ "सिदामगरसेविं ४ चित्र दिएप ६६ नास्ति भ कु ७७ अभाव रवि अ भद्राम कु ८ नास्ति रवि बि 10 देण 15११ मास्तिकु १२-१२ बरगन्तशमन श्रेषका कु १३ नास्ति कु १४ १४ जरा रचि ५ भवन्तु रवि