पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १९ मे १६] प्रथमं मण्डलम् २८७ घृ॒नाऽइ॑वः॑। विष्व॑क्।वि। ज॒हि॒। अरा॑व्णः । तपु॑ःऽजम्भ | यः । अ॒स्मि॒ऽध्रुक् ॥ यः। भर्यैः। शिशत । अने॑ । अ॒क्तुऽभि॑ः | मा | नः | सः । रिपुः ईशत ॥ १६ ॥ स्कन्द० घना तसं सोई येन हन्यते स घन उपयते। तृतीयैकदश्चनस्य थायमाकारः' | 'धनेन इव' यथा लोहकारः तप्तं लोई घनेन इन्यात् एवं विकू नानाभूतानपिजिहि अराव्णः सदाइन् इविषः । अयष्टृन् द्रयर्थः । हे तपुर्जम्भ 1 'धूमै जम्भमुतं पिष' (८,९१, २) इति प्रयोगदर्शनातू जम्भशब्दोऽग्र दंष्ट्राचचनः । तापयितृदंष्ट्र! 1 सीक्ष्ष्ट्र! इत्यर्थः । न च केवलान् भराष्णः । किन्तर्हि | यः अस्मध॒क् पचास्माकंरोग्यास अथवा यः धुगिति परेण सम्बध्यते । यः अस्मधुक्, यः छ मर्त्यः मनुष्यः शिशांते अति शो तनूकरणे | मतिशिशीसे सुउ - रानूकहोति । केन । अस्तुभिः सामदायुधवचनः । आयुधैः । सामर्थ्यात् मान्मायुधैः तनूकरोति कशयति । ये स्माकं सहायाः तानायुधैः निति इत्यर्थः । पवा] अक्तुभिरिति द्वितीयार्थे तृतोपा | यहच अक्तून्यायुधानि भति शिक्षीते मुटु निश्य- शीर्थ मा नः अस्माकम् सः रिपुः वः ईरान ईशिष्ट मा तस्य ववर्तितां गतामे- ↑ त्यर्थः ॥ १६ ॥ येङ्कट० यथा तहँ छोइपिण्डं कर्मारों घनन विश्वक् इन्ति" एवम् भद्रातून सर्वतोदिसम्" जहि प्रताप- मिदं ! | यः या भस्म्पो चाहान्, मयंः मायुधैः भरयन्तं सन्करोति, सः मा भस्माकम् रिपुः सिष्ट ॥ १६ ॥ मुगल० ६ सपुर्शम्भ! सध्यमानरश्मियुक्त ! भो! अरारणः अस्मभ्यं देवस्य धन द्रातून यैरिणः विश्व सर्वतः रिजदि विशेषेण मारपदृष्टान्त | धनैव यथा कठिनेन दण्डपाषाणादिना भण्डादिमहं करोति शहद कन्योऽपि यः रिपुः अस्म पयोहारी भार्सनाविना बायते । यः च अन्यः मन्यः मनुष्यः पात्रुः आइभिः आयुधे । अनि शिधीत सनूकरोति । भस्मान् महातीत्यर्थः । मः रिपुः भरमनप्रहारका द्विविधोऽपि शत्रुः नः अस्मान् प्रति मा ईरान ईश्वरः माटो मा भूत् ॥ १६ ॥ अ॒र्य॑म॒भिः कण्वा॑य॒ सौभ॑गम् । अ॒ग्भिः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒मः स॒वा उ॑पस्तु॒तम् ॥ १७ ॥ अ॒ग्निः । । सुयीयम् । अ॒भिः | य | सौगन् । अ॒भिः । म । आयत् । मि॒त्रा। उ॒न । मे॒भ्य॑ऽअनिधिग् । अ॒ग्निः । स॒तौ । उपऽस्तुनम् ॥ १७ ॥ १. भारत को २३१ १. माणिमाहित ●ी) रवि ८.भ. म... 1-1. f नामद ९. 10 न रि';ft;