पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ ऋऋग्वेदे सभाष्ये [ स १, अ ३, व ११ स्कन्द० कवाय इति समदान चतुर्थी श्रुतेबस्वा नो वार्या दुरु' (ऋ८,२३,२७) इति प्रयोग दर्शनाय वनिरन दानार्थ | अग्नि बन्ने दत्तवान् । सुवीर्यम् शोभन वीर्यम् । अनि पूर्व मह्यम् वृण्वाय सौभगम् सुधनता वृत्तवान् | अग्नि प्र आवत् प्रकर्पेण रक्षितवान् । मिना मित्राण उतम यातिथिम् ऋषिम् 1 अग्नि सातौ सम्यन्ते समय यह धनानि योवृष्टाने सा साति, सभामोऽत्राभिप्रेत, तन्न उपस्तुतम् उपस्तुतना मानमपरमपिम् ॥ १७ ॥ चेङ्कट० अभि ४ Xप्रायच्छन् सुवीर्यम् धनम्। अप्ति कण्वाय सुभगत्वम् । अग्नि प्र अवत् सियाग, अपि च मेध्यातिथिम्। अनि समामे उपस्तुतम् चावत् ॥ १७ ॥ स अभि कण्वाय मुद्रल० अति देव सुवीर्यम् शोभनवीर्योपेत धनमुद्दिश्य बन्ने याचित | महयैये सौगगम् शोभनधनादिरूप भाग्यम् प्रायच्छदिति शेष | तथा अति मिना अस्मन्मिवाणि प्र आयन् अकर्येण रक्षितवान् । उत अपि च मेध्यातिथिम् मेधयोग्यैरतिधिभित्तम् ऋषि भावत् । तथा उपस्तृतम् अन्यमपि स्तोतार यजमानम् सातौ धनादिदाननिमित्त मावदेति शेष ॥ १७ ॥ अ॒ग्निना॑ तुर्ब॑ यदुं परा॒यव॑ उ॒ग्रादे॑व॑ ग॒महे । अ॒ग्निन॑य॒न्नर॑षास्य॑ वृ॒द्र॑यं तु॒र्वीति॒ दस्य॑वे॒ सह॑ः ॥ १८ ॥ अ॒ग्निना॑ । तु॒र्गेशैम् । यदु॑म् । पू॒रा॒ऽवते॑ । उ॒मदे॑वम् | हवा॒महे॒ । अ॒ग्नि । नय॒त् । नत्र॑ऽयास्त्वम् । बृह॒ऽर॑यम् | तुजति॑िम् | दस्य॑ये । सह॑ ॥ १८ ॥ सन्द० अमिना सहयोगलक्षणैपा तृतीया । अभिना सह परिचर्यातिशयेन सदनुचरता मापनम् तुर्वशम् गट्टुम् उम्रदैबम् च राजानम् पराबत दूरात् हवामहे हयामः परोऽर्थंच मिन वाश्यम् । अनि नयत् नीतवान् | नववास्वम् नाम असुरम् बृहद्रथम् महास्थम् तुनातिम्, सुतिरवि तुर्की धुर्वी दुर्वी हिंसा हिंसाम् । नववास्त्व हिसितवानित्यर्थ अथवा असुरान्वरस्य नामधेयम् । अग्नि नषत् इति नयति सामर्थ्यात् यथार्थ नववा तुवो॑तिं चाग्निर्हेतवानित्यर्थं °। दस्यचे द्वितीया चतुर्भेषा | दस्युशनुम् | सह बलनामैत् (तु निघ २९)। अन्तर्गौतमत्वधं चेद द्रष्टव्यम् । सहस्वन्त बलतम् अत्र सहइति साथै द्वितीया | "सहसा स्ववलेन नीतवान् इत्यर्थ । यद्यपि च 'अइस यो नदवास्त्वम् ( ऋ १०,४९ ६ ) इति दर्शनादिन्द्रेण नयारको हत इत्यवगम्यते, तथापि माहाभाग्यात्र देव तानाम् अत एव २ दर्शनात् अग्निनापि इस पवेत्यवशेदुच्यम् ॥ १८ ॥ चेङ्कट० अग्निना सद्द दूरात् वर्गशम् यदुम् उपदेवम् च राजपन, आयाम अनि म .९१ यावामी अनयत् उपपय अभिभविता ॥ ३८ ॥ 1 चतुर्थी का २ 'नात् मूको ३ नास्ति रवि स मूको दवज्ञान् सवारी अग्नि कवाय शुमलम् गुमनावन भ' वि ८ मारित कु ९ मगरस्य रवि ६ मेधातिथि वि. १० "त्यर्थ । कम् रवि १२ महाभा रवि १३ अकु भूकम् 1919 बलेनीवानिति वि १५३५ दाख अगरात् अनयतु भीषवान् (ईतिशयानित्यश्च । दह (१ दस्तु ) शत्रुराम (1 9 सह ) समयम् अपश्चा! (1) १४ उमेदे० मि (१) वि. ४ सोनिवि