पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ ऋग्वेदे सभाष्ये [अ १, ३,० यदा यूपोच्छूषणे विनियोगात् तन प्रयुज्यमाने यूपदेवत्ये एतै मची भरत, यदाश्रित्य शौनकेनोहम् 'ऊर्ध्व ऊपुण ऊतये एते चौथो (बृदे ४,१०० ) इति तदा विष्ट चियमाणो यूप उच्यते, नाभि । ऊर्ध्वश्च सन् पशोबंन्धनद्यामापयमान न पाहीति विशेष शिष्ट समानम् ॥ १४ ॥ वेङ्कट० ऊर्ण असान् रक्षस नि प्राहि | तेजसा विश्वम् रक्ष राम दह | कुरुच अमान् ऊर्जान चरणाय जीनाय च । वैदय देवेषु अस्माकम् परिधर्याम् ॥ १४ ॥ पापात् नि प्राह मुहल० है धूप सर्व उन्नत सन् न अस्मान् केतुना ज्ञानेन अहम नितरा पाल्य । विश्वम्, अनिणम् सर्वमत्तार भक्षक राक्षसम् समूह सम्यम् अकु न असान् ऊर्जान उनतान् कृषि बुरा । किमर्थम् चरथाय ठोके चरणाय जीवस जीवनाप घन अस्माकम् दुव धन चहनिम्वरूपम् देवेषु विदा लम्भय ॥ १४ ॥ पा॒हि नो॑ अग्ने र॒क्षस॑ पा॒हि धूर्तेररा॑व्णः । पा॒हि री॑ष॑त उ॒त वा जिघा॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठय ॥ १५ ॥ पाहि। न॒ । अ॒ग्ने॒ । र॒क्षस॑ । प॒ा | धुर्ते । अरा॑व्ण | हि । रिप॑त । उत। चा| जिवा॑स्त॒ । बृह॑द्वानो॒ इति॒ बृह॑त्ऽमानो । यति॑ष्ठय ॥ १५ ॥ स्कन्द० पाहि न है अते ! रश्मस राक्षसात् । अहि धूर्त हिसित मारयितु । अराण सदातुक्षैरिपाम् । अयागशीलादित्यर्थ । पाहि रिपत रेषण हिंसा साटनरक्षणाड्या मित्रेय महारताडयत । उत वा निर्घासत हतुमिच्छत हे बृहद्वानो ! महादोसे । यविश्वा युवतम् ॥ १५ ॥ अग्ने! रक्षस पाहेि हिंसितु वाइषितु महादीप्ते युवतम' ॥ १५ ॥ घे० पछि जमान् अठ्ठावश्च | पाहि न्यूनीकर्तु मुहल० हे वृछानो! महातेज यष्टय युवतम! अभे ! न राक्षसादे पाहि पालय | तथा अराष्ण सकाशात् पाहि ॥ १५ ॥ भस्मान रक्षस बाधकार धनादीनामदातृरूपात् धूर्ते हिंसकाच पाहि पा साशात् पाहि । उत या अथवा निमन तुमिच्छवायो इति अथमाष्टके तृतीयाध्याये दशमोगे ॥ घृ॒नेर॒ नष्व॒ग्नि ज॒झरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्त॒षु॒म् । यो मर्त्यः शिशी॑ति॒ अत्य॒क्तभि॒र्मा नः स पुरींशत ॥ १६ ॥ 1 मनी हो २. माहित५ महज मुको ६६ नास्ति मे सम्याउन ३०१ माहित