पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ ] प्रथमं मण्डलम् २८ स्कन्द मन्तःन पलायमानम् वृतम् अतरन् निस्तीर्णवन्तः। के सामर्थ्यात् नग्नेः स्वोषारो यहारश्च । किंच रोदसी अपः अपः इत्येतदन्तरिक्षनाम द्वितीयाबहुवचनान्तम् । बहुवघतान्तमेव हि 'आपः” (निय १, २ ) इत्यन्तरिक्षनामसु पठितम् | यावापृथियौ वान्तरिक्षं च । कोदशम् | उरा विस्तीर्णम् । क्षमाय निवासाय आत्मनः चक्रिरे कृतवन्तः । भग्निप्रसाद त्रिवपि लोकेषु यथाका व्यवसतिस्पर्धः । यत एवमतो दीमि- भुवत् भवतु । कण्वे पटवर्थे सप्तम्येदा । ममापि कण्वस्य | दृया कामानां चर्षिता दातेत्यर्थः । गुप्र नं द्योतः | यशो वा बा धनवान् वा तङ्कान् | यशस्वी असवान् धनवान् वा इत्पर्य आहुत: भाई मर्यादावचनः । मर्यादया हुतः सन् । किं कुर्वन् । उच्यते । शन्दत् कदि कदि ऋदि आह्वाने । शतं द्रं द्रष्ट- न्य क्रन्दन आहवन देवान् । अतः लुप्तोपममेतत् इष्टव्यम् अश्व इन महता शब्देने- त्यर्थः । अथवा अश्वशब्दोऽत्र क्रिया अष्टा भ्याला | उच्यते । गर्दिष्टेषु गावः सोमाः, ते यत्रेश्यन्ते देवताभिः गावो था यामिरिष्यन्ते यजमानैः, ताः गदिष्टयः, वासु । यज्ञेवित्यर्थः । अथवा मन्दादिस्याख्यातम् पादादिस्वावनिधातः कन्दत् । ऋन्तु आयतु च देवता यज्ञेत्रित्यर्थः ॥ ८॥ । I । घेङ्कट० मन्तः' उपद्रवम् अतान् द्यावापृथिय्यौ अन्तरिक्षं च विस्तीर्णम् निवासाय स्थानं कुर्वन्ति स्तोतारोऽभेः 1 सोऽझिरधुना बन्चे मयि वर्षिता भवतु भगवान् आहुतः । गवामन्चेषणेषु कन्दत् अवः "यथा शब्दायमानोऽश्नो गाः साधयति तत् साधाये ॥ ८ ॥ मुद्गल० हे अग्ने ! मन्तः त्वत्सहायेनेतरे देवाः प्रहरन्तः बृत्रम् अतरन्, सौर्णवन्तः । सदनन्तरम्, रोदसी द्यावापृथिष्यी अपः अन्तरिक्षं सवाय प्राणिनां निवासार्थन् उरु विश्वारो यथा भवति तथा चक्रिरे भवस्तु कृष्चे कण्वनामके मदय हुपा कामानां दठिा धुनी धनवान् आहुतः सर्वतो होमयुक्तच भुक्त् भवतु । रशन्व: । गविष्टेिषु गोविषयेच्छामुकेषु समामेषु अश्वः अन्दत् शब्दं कुर्वन् यथाभीष्टप्रापकस्तथेति शेषः ॥ ८ ॥ से सदस्व म॒हाँ अ॑सि॒ शोन॑स्व देव॒वत॑मः । वि घ॒मम॑ग्ने अरु॒षं मि॑िये॒ध्य सु॒ज म॑शस्त दश॒तम् ॥ ९ ॥ | सम् । सी॑द॒स्य॒ । म॒हान् । अ॒सि॒ | शोच॑स्त्र | दे॒व॒ऽवीत॑मः । वि । धूमम् । अ॒ग्ने॒ | अरु॒षम् मियेच्य॒ | सृज । प्र॒ऽशस्त । दर्शतम् ॥ ९ ॥ स्फन्द्र० समू सौदस द्वेषाम् कारणम् । यसात् महान् असि । संसद्य व शोचम दीप्यत्व | देवयीतमः चेतिः कान्स् था। अतिशमेन वृंवान् प्रति कामायेता चा देवानाम् । शोधमानश्च मर्यदग्धानां हविष धूमम् हे अग्ने! अरवम् खातेः रोचतेवां १. मानाः अ रवि. २. निरसी: कुच निली इवि. ३. नास्थि रवि, ४. अपः भकु. ५. नास्ति कु. १. दावि ७०७. न्यासः बकु. ८ कु. १ मन्तम् वि. १०-१० निवासस्था शब्दमानाशो यत तव समिता को देनानाप शन्यमानोऽवश्ववि वि' अ. 91- १२ रोवमानः रवि; "मानः इवि०९.