पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समान्ये [ अ १, अ ३, वड सुङ्गल० हे यतिष्ठय! युवसम अम 1 सुभग शोमनभाग्ययुक्त वे इत् त्वय्यव विश्वम् सर्वम् हृषि आहूयते सर्व प्रक्षिप्यते । स त्यम् न अस्मान् प्रति सुमना शोभनमनस्को भूवर अय अस्मिन् दिने उत अपि व अपरम् श्वस्यादिकमुशर काहम् सर्वस्मिक्षपि काले भैरस्तयण सुवीर्या शोभनवीयपैतान देवान् यक्षि यज ॥ ६ ॥ २८० तं ये॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होना॑भिर॒निं मनु॑प॒ समि॑न्धते तिति॒र्वासो अति॒ विधेः ॥ ७ ॥ सन् । थ॒ | ई॒म् । इ॒स्था । न॒म॒स्त्रिन॑ । उप॑ । स्व॒राज॑म् आ॒स॒ते॒ | होत्रा॑भि । अ॒तिम् व मनु॑प । सम् । इ॒न्ध॑ते॒ । ति॒ति॒ । अति॑ि । सिधे ॥ ७ ॥ न स्कन्दृ० तम् अग्निम् । घ ईम् इति पदणी इत्था सत्यनामैवद (तु निमः ३,१० ) । सत्यम् । तप्तस्बिन स्तुतिमन्त | स्वरानम् स्वदीसम् उप आसते स्तुतिथि परिचरन्ति सुवन्तीत्यर्थ स्तुव त्यैव कैशल्म्। किं तर्हि। होत्राभि यज्ञनामैतत् माहुतिलक्षणेषु यागॆषु वर्तते । आद्रुतिभिश्च। अतिम् मनुप अनुष्या सम् इधते सन्दीपयन्ति शितिर्वास अग्निप्रसादुरदेव निस्ती यथा तिरति इति यधर्मेसु पाठात् ( सुनिष २,१९) तिरतिरत्र यथार्थं । हृतवन्त । अति मुडु। कान्। प्रिय स्रेषति क्षयार्थं शोषणार्थी था। क्षपयिष्तॄन्, शोपायेतॄन् या ॥ यकदः नित्यर्थं ॥ ७ ॥ बेङ्कटतम् द् एम् इस्थम्, इविद्यमन्त उप प्रवलयन्ति अविरत शत्रून् ॥ ७ ॥ मुगल० हे अने! नमस्थिन अयुक्तालया यजमाना स्वराजम् हव्रतो दीप्यमानम्, तम् ष ईम् समेव पूर्वोत्तसर्वगुणविशिष्ट स्वाम् इत्या अनेन प्रकारेण इविध्यदानादिरूपेण उप आगते । मनुषं मनुष्या यजमाना हाशामिहोत्रादिमि सप्तभिचॅपटकटभि अमिम् त्वाम् सम् इधसम्यादीप यन्ति । कोदृशा ममुध्या । शिव शत्रून् अति तितिस अतिरापेन धरत ॥ ७ ॥ भन्तो॑ वृ॒त्रम॑तर॒॒ रोद॑सी अ॒प उ॒रु क्षु॒र्या॑य चक्रिरे । भ्रुव॒त् कण्वे॒ वृ॒पा॑ द्यु॒म्न्याहु॑त॒ः क्रन्द॒दश्वो॒ो गवि॑ष्टिषु ॥ ८ ॥ यासत स्वराजम् । याग्भि अग्निम् मनुष्या मन्त॑ 1 यु॒श्रम्। अ॒न् । रोद॑सी॒ इति॑ अ॒प । उ॒रु | क्षमा॑य । च॒क्रये॒ भुव॑त् । कर्णे | वृष | पुन | आऽङ्केत | श्रद | अवं॑ । गोऽईष्टियु || ८ || 1. पुरण दि ९ याचना नमामि परं परित ३ सरि कु मनुष्या प्रमशत्रू ल ●ारित वि ५ मारित वि ↑ा दिपे ●दि