पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् म॒न्द्रो होता॑ गृ॒हप॑ति॒रने॑ दू॒तो वि॒शाम॑सि । विवा॒ा संम॑तानि ता धुरा यानि॑ दे॒वा अकृ॑ण्नत ॥ ५ ॥ सू ३६, म ५ ] 1 स॒न्द्र । होतो । गृ॒द॒ऽप॑ति । अग्ने | दू॒त । वि॒शम् अ॒सि॒ | ले इति॑ विश्वा॑ । समूऽग॑तानि । व्र॒ता । ध्रु॒ना । यानि॑ । दे॒व । अट्टैष्वत ॥ ५ ॥ स्कन्द० मद्र मदति सुत्पर्य | स्तोता होमिता था हाता गृहात हे अग्ने । दूत विशाम् मनुष्याणाम् असे भवसि । किच वे तब विखा सर्वाणि सङ्गतानि स्तोतृभि वट्टभिव सह सत्यानि बना कर्माणि च ध्रुवा ध्रुवाणि । कतमानि | उच्यन्ये । मानि दवा अकृण्वत कृतवन्त | हविहादीनि अनकमणि देवै कृतानि ॥ ५ ॥ चेङ्कट० माइयिता होना गृहपात अग्न 1 दूत मनुष्याणा भवसि । त्वयि विश्वानि कर्माणि ध्रुवाणि सङ्गतानि । यानि देवा "पृथक पृथक बुर्बन्ति वर्पणनियमनोत्क्षेपणादीति | यानि सापक दवा कृति सानि सर्वाणि येतानि इति ॥ ५ ॥ मुहल० हे राम! त्वम् मात्र हेतु हाता दयनामाढावा विशाम् यजमानरूपाणा प्रजानाम् गृहपति गृहस्य पालक दूत देवदूत असि व त्वधि विश्वा मता सर्वाणि कर्माणि सहवानि, पृथिव्यादय दबा ध्रुवा ध्रुवाणि स्थिराणि यापन कर्माणि अकुश्वत कृतवन्ती धारयति । पर्जन्यो वति । सूर्य प्रकाशयति । तान्येतानि यितानीति पूर्वजान्चय ॥ ५ ॥ इति प्रथमाएक तृतीयाध्यापे अष्टमो वर्ग त्वे इद॑ग्ने॑ सु॒मर्गे यरि॑ष्ठ्च॒ जश्व॒मा हु॑यते ह॒रिः । स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒तापूरं या दे॒वान्त्सु॒रीयो॑ ॥ ६ ॥ 1 त्वे इति॑ । इत् । अ॒ग्ने॒ । सु॒ऽमर्गे । य॒विष्ट॒य॒ । निश्च॑म् । आ । हुयते । हूनि । स । त्वम् | नु । अ॒यः॑ । सु॒ऽमनो॑ । उ॒त । अपरम् ॥ यक्षि॑ । दे॒वान् । सु॒त्रायो॑ ॥ ६ ॥ स्कन्द० 'ल इत् सस्वन इति तच्छन्दात् यच्चन्द्रोऽध्याहार्यं । यस्मिन् स्वयि । इङ्गिति पदपूर है हाते। असो हुन्छ । सुस्तकाविस बहु सकारात इति सत्य न अब मुमना सुचितोऽनुग्रहपर उत अपरम् उमेरमप्यर्थे । अपर मिस्साच परो द्रष्टव्य | र अपरमिति व सप्तम्पर्धे हितोया। अपर सिन्नपि काले । अय चागामिनि च काल इत्यर्थ । यदिपा सुत्रार्या तृतीयैकवचनस्य चायमाकार | शोभनेन आत्मीयेन वीर्येण ॥ ६ ॥ बेङ्कट० 'त्वयि ए॒व आन" शोधनघन युवतम' सर्व देवार्थम् हृवि आहूयते । स त्वम्न अय सुमना अपि च "भारम् श्वश्च ॥ यज दवान् शोभनेन" वीर्येण ॥ ६ ॥ १ नास्ति का २ कामानि | हाई अक ३ मास्ति वि बेहनानिदि ५ नारित भि ६६ नास्ति ८ इनिद्रानुस ९९ नास्ति नदि 30 सारें रवि कु रवि श्राव अक्षर रवि, परथम, र स्वस्त अपहामिन् काले विका ४४ अमृतवन्तो इषि ७च्याहार क्ष कु [११] [३१] रात्र विरूप १२ नेन मामीन विभ