पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ न । त्वा॒ । दु॒लम्। वृ॑णी॒म॒हे । हाँतो॑रम् दि॒िवि | स्पृ॒श॒न्ति ॥ भा॒नय॑ ॥ ३ ॥ सन्द० प्रत्वा त्याम्म मर्पण ॠणाम होतारम् च विश्ववेदसम् सर्वधन सर्वज्ञ वा महस्व सत --लथमर्धचो भिन्म वाक्य पूर्वस्मादुर्धचात् यत्तदारध्याहत्य एकवारवटा योया'। यस्य ते रात्र मह महरा सुदीक्षस्य सव सर्वेत बिचरन्ति अर्चय वाला वि स्पृशत भानव द्विवीत द्वितीयायें सप्तमी । भानदो दीयो दिवं स्पृशन्ति ॥ ३ ॥ ऋग्ये सभाप्ये [ अ १, अ ३ वट वि॒श्वम् म॒ह ।। न नि। च॒ान्ति॒ । अ॒र्चये॑ । ग्रेङ्कट० प्र शृणामहे त्वाम् दूतम् हतारम् सर्वधनम् । महत मक्त तन नि चरति अन्य दिदि शति मासमाना ॥ ३ ॥ मुद्गल० हे अम्न' होतारम् होमनिष्पादकम् विश्ववदसम् सबैज्ञम् दूतम् दवाना दृत्य प्रवृतम् सामन् त्वा त्वाम् श्र पृ॒णोमद्दे प्रकर्षेण शरण कुमं । मह महत सह नित्य वर्तमानस्य से शद अर्चय दीसय विचति विविध प्रचरन्ति । मानव त्वदीया रश्मय दिन पुलेक स्टयाप्त । तत्पन् भाणित प्रकाशयन्तीत्यर्थ ॥ ३ ॥ दे॒नास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा स दूतं प्र॒त्नामे॑न्धते । नव॒ सो अ॑ग्ने जयति॒ त्वा धनं॒ यस्तै द॒दाश॒ मये॑ः ॥ ४ ॥ देवास । आ॒ | वरुण । मि॒न । अर्य॒मा । सम् | दुतम् ॥ अ॒नम् ॥ इ॒न्धते॒ । विश्व॑म् । स । अ॒नः॑ । जय॑ति॒ । उया॑ । धन॑म् । य । ते॒ | ददारौ | मये॑ ॥ ४ ॥ । स्पन्द० ‘देवास देवा वा त्वामू’ णमिन अर्यमा इत्येते दृतम् प्रन्नम् पुराणाद् सम् इतनसा द्रोपित दुवा अपि त्वा परिचरितवन्त । विचम् बहुनामैवत् ( टुनिष ३,१ ) । बहुस' हे आने जयनि स्ववशे करोति । लभत इत्यर्थ । न केवला मनुष्या इत्यर्थ किय त्वया तृतीयानिशाइन योग्यत्रियाध्यात्वानुसाणक जयति धनम् ॥ करोति 1 उच्यते"। य ते ददाश हरिदाधिमर्थ मनुष्य ॥ ४ ॥ येङ्कट० वरुणाय देवा लाम् दूतम् पुराणम् गम् इन्धन | तथा य तुभ्य हवि भयउति मनुष्या ग त्या विश्वम् धनम् यति ॥ ४ ॥ मुद्र० हे अन वरणादयश्रय देवाग दवा प्रल पुरातनम् दूतम् त्वा स्वामू समू इधते सम्पर्क दीपयति । य मर्य मनुष्य मजमान ते सुभ्यम् ददान हसिवान् रापसात बा सहायभूतेन विश्वम् सर्वम् धनम् जयति ॥ ४ ॥ ftat 11 प्रसादविलवान् कु २२ प्रणीमद क्ष रवि रमानुभक ५ सावि भरवि ९ नाहित यु ६६ रवि भ 11किंकु १०१० कि १२ लाशि१५ ३३ नारिव ७७दाय वि करो', १२ मास्ति भरवि 18