पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्ये सभाग्ये [ अ , म ३, ४ १ ३ साट्पूर्वस्य अरपशब्दः | स्वदीप्त्या दीप्तम् । गहुए मित्यर्थ । अथवा अरपतैर्गतिकर्मणः (तु नित्र २, १४ । जरयो गन्ता । दिवं प्रति गन्तारम् | दिवशमिरयर्थ हे मियेध्य ! मेध्य ! यज्ञाई! विसृज विमुञ्च । है प्रसस्त ! दर्शनम् दर्शनीयम् ॥ ९ ॥ चेङ्कट० सम् सौदस्त । ‘महान्, अमिज्वल अतिशयन देवान् प्रति गश्ता | दि सृज धूमम् आहे! धारोचमान * यक्षिय! प्रसरत! दर्शनीयम् ॥ ९ ॥ मुहल० हे आहे' सम् सौदस्व बाईपि उपनिश | महान् अमि गुणाधिको भवसि | दैववीतम अतिशयेन देवान कामयमान शोचव दीप्यता | हे मिथेभ्य! मेधाई! प्रशस्त ! उस्कृष्ट ! अग्ने ! अयम् गमन- शीलम् दर्शतम् दर्शनीयम् मम् विराज विशेषेण सम्पादय ॥ ९ ॥ यं त्वा॑ दे॒वासो॒ मन॑चे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन | य॑ कृण्णो॒ मेघ्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥ १० ॥ यग् । जा॒ । दे॒शस॑ ॥ मन॑वे । द॒धु । इ॒ह । यज॑ष्टम् । ह॒व्य॒ऽह॒न॒ । यम् । कण्वं॑ । मेध्य॑ऽअतिथि । ध॒न॒ऽस्पृत॑म् | यम् । नृर्पा । यग् । उ॒प॒ऽस्तुत ॥ १० ॥ स्कन्द्० अप्रैतिदासगाचते - "देवा सनमामत | ते तान्ति ते तेनस्वन्तोऽमि मध्ये प्रा । त। †गनुर्हन्ध । तम्† ऋभ्य ऋषिपुत यत् इन्धन तत् दर्शपूर्ण मासश्रोरावाहननिगदे“ “दृश्यते । “देवेदो मन्दि (हैला ३,५, ३, १ ) इति” इति । यत्नु मनो दानं तदयमर्धेर्चे आइ – यम् त्वा देवासः मनवे दधु यन्त इह इत्यर्थ क्ष मनुशब्दो मनुष्यपर्याय । ताद चतुर्थी रियपि दधातिर्निधानार्थं १०१ च त्वा देवा मनुष्याणामर्थाय इह लोके त्रिनिन्ति की यजिष्ठम् सद्धृतमम् । हे हव्यबाद्दन ! हरिया चोढ यम् च वण्व मथुज्यते । काण्वो मेध्यातिथिम ऋषि इति स्ट मृतत् | शेष " | बुत प्रीतिपालनयोः । सामर्थ्यात् पृणोति यम् गृपा नाम ऋपिरीध" यम् च उपस्तुत नाम पूर्वपर्चेक्रयाश्यता, तच्छद परान पौनयमसद्वान् ॥ १० ॥ अथरा कण्वश्च मेध्यातिषिश्च । किम् । ११ सोऽयमित्यभिसम्बन्धात् पुत्रेऽय पितृशकड साक्षात् उत्तरस्यां धरि दशैनातू । कोम | धनस्युतम् ॥ धनस्य पालविवार धनेन या प्रोणमित्तार यजमानानाम् । दानायें वा धस्य द्वातारमित्यर्थ । न च केले मेध्यातिथि ऋपि । कि तस्येति । संसदस्रेवि फि आग्रस्य अर्धर्चस्याम्य हमार्थत्या 1. रवि २ रुपने मुझे. ६ दिन र रवि सिवानिए विस ५ °माने पूर्ण नावि अ६ ते स्वन्तोनि मूको म्यः तम्माननाश्त क्ष कु मानेगमे रवि 1-1 मनुन्धत रवि ९ माहित करे मू 19-1 हतिया पूर्व १३.. परदा वा मूको १६ नाहित यु १४. नदी कु. १२. निका 10 ४-४ अरमदेश महानासे गाडि से मनु" 1 ८. शवानननिगदे का, शराब १५०१५