पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० ऋग्वेद समाप्ये दाचोमोट पूर्वसिपि चोत्तरे । उदात्तानुगुणश्चार्थी दर्शनीय 'इति स्थिति ॥ ३४ ॥ अन्तोदात्तोऽव्ययीभाव स 'अनुवामतर्पगमाम् । 'प्रतिदोष गुणान व ताशा सन्ति चापरे ॥ १५ ॥ अनुकाम विभक्त्यर्थे नाsनोरर्थोऽस्ति कश्चन | पश्चात् कामस्य यद्दास्तु तथाऽप्यन्ते खरो भवेत् ॥ १६ ॥ प्रतिदोष गृणानोऽत्र वीप्सा द्योतयति प्रति । दोषाशब्दो वाचकश्च ततस्तमिन् स्वर स्थित ॥ १७ ॥ अथ विग्रहवाक्यानि विस्पष्टप्रतिपत्तये । सुरूपकर्मणा कर्ता पुरुणा च तथा प्रिय ॥ १८ ॥ भाग्यनाऽयतु संभक्तो विभैराकृष्यते तथा । तब सख्य न हिंसितमयोद्धेश्यस्य निग्रह ॥ १९ ॥ मय समर्थो शुद्ध इति युद्धाऽसामर्थ्यदर्शनन् । प्रधान इन्द्रो वायुश्च मित्र वरणोऽपि च ॥ २० ॥ भद्म ऋतु कवि क्रान्तो बहुवस्तु विग्रह | 'दरराव धर्मो यस्य ग्रीणि चक्राणि सन्ति च ॥ २१ ॥ फामेषु सर्पयेथा म पश्चात् कामस्य घा पुन । रात्र प्रतिदोपमिति विमइदर्शनम् ॥ २२ ॥ 1-1 दिएप सर्वेषु समासेषु पनयन स्वरो भवेत् । काश कुंश दाइत्रम्व्य स्वरें त स्थापयेदिति ॥ २३ ॥ हिरण्यस्तुप । 'क्षागच्छत | गामिच्छतो वयम् इन्द्रम् उपगच्छाम । उपगमनानन्तर स अस्य धनस्य बड्ड अस्माकम् अनेकार्याभिटापिणी मति मुटु वर्धयति । हिसकवर्जित सदबाह-गताम् सहघम् दुविन भावर्जंयतीति ॥ १ ॥ भारयति । मुद्गल० ९ल्लगप्ने प्रथम ' ( ऋ १:३१, १ ) छवि सप्तमानुवाके पद सूफाति । तत्र ‘एतायास’ इति पञ्चदसधंतृतीय सूकम् । आझिसहिरण्यस्तूप ऋषि इन्द्रो देवता | देवा परस्परमेव ऋथयन्ति । हे दया गव्यन्त प्रणितामकैनासुरेण पता भस्मदीया प्राप्तुमिच्छन्द्रो यूयम् एत भागच्छत । युष्माभि सहिता वयम् इन्द्रयानयनमन् t विरूप २ ऋ १,१७,२ मऋण माग्न रवि रविवो मंत्रम ११.११ र १२ हा वि ३१,२५,१० ७ ८८ ९०५ भुटितम् पु नाहित रवि [अ १,५३, र शनि प्रतिदि सिनामो रवि, उच्चर "जैन उपगमनाली महो