पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३३, मैं [*] प्रथग मण्डलम् उत्तर ॥ २ ॥ मुरयस्तापुरप प्रोक्तो हन्दूध सहनन्तर ।। तृतीयस्तु बहुमीहिरण्ययीभाष वोत्तरपदार्थस्य प्राधान्य यत्र वर्तते । उदात्तस्तन भवति ‘सुरूपकृनुमृतये॑*॥ ३ ॥ 'द्रविणोदा द्रविणसो, 'हव्यवाहँ पुरुप्रियम् । 'निष्पदिय दु॑प॒दपु॑, 'नौ' हिरण्यर्थ दस॰* ॥ ४ ॥ यदि स्वर पूर्वपदे तदर्थ मस्फुटो भवेत् । ‘भगभष्तस्य रॊ व॒यम्”, “वित्र॑जून सु॒ताव॑त ॥ ५ ॥ ‘तबेद्धि राख्यमस्तृतम्, ‘अधृ॒ष्वास ओन॑रा R. I 'अच्छिन्नुपना सचन्ताम्", "अप्रै सन्त्वनिर्णं * ॥ ६ ॥ अनुदात्तश्च दृष्टो नञ् ‘अयोद्धाऽइ॑व† दुई ताशेपुत्तरपदे भाधान्यमिति ५ऋ१,१६,२ ९१,२४,५ १३ १, २२, ११ ऋ२,३२,६१ "सामन्या" ऋम १ "न्वरम् वि स रवि कार्ययोगो यदि द्वन्द्व उभयोरपि हश्यत | स्थिते" पूर्वपदस्यायें द्वितीयस्यापि सग्रह ॥८॥ अन्तोद्वात्तस्तखो द्वन्द्व 'ईन्द्रवायू बृह॒स्पति॑म् । ‘ऋ॒क्मा॒माभ्या॑म॒भिहितॊ’’’, ‘इ॒हेन्द्रा॒ उप॑य॒ “॥ ९ ॥ समप्रधानवोद्वन्द् उदात्त उभयोरपि । 'द्यावा॑पृथिवी भरुते , 'हृयामि मिनावणी ॥ १० ॥ प्रधान इन्द्र पूर्वोत्र प्रधान प्रचिउत्तर | स सोमारोमा तानिदर्शनम् ॥ ११ ॥ विशेषणविशेष्ययो । बहुमीहिषु तात्पर्य अभिहोता रविरंतु अझै स्पायनो भेद ॥ १२ ॥ “मिनं हु॑व ए॒तद॑ङ्क्ष¨टु, ‘दा नो॒ विष्णुम"। "पञ्चैपाद", "सतचैक", "त्रिवण, नाच ॥ १३ ॥ } निर्णय ॥ ७ ॥ २०१,२१,१ २ दिने वे ६ ऋ१,२४,१३ ७१,१०,१६, १० १,३,५, ससान बचि १४ सन्ति चात्रिय रवि, ना १,२२ १५ न वि एप भुको १० मास्त्रि पि १८ ऋ९,१४,३ २१ ऋ१०,१३,९ २२ १,३५,१ ४१,१५,० 6. स्वर पि १२.१,१९, ४ १६ ख पपां १९१०८५,११ २३ तु वै २४ ऋ२,३३,४, 'हूतीन वंकल, 'भूतीनिविदूत रूप ३८ १, २,७ ३३,१४,२, २९१,९०, ९ २,२,१०,५ सोमायो | सोमरू १५ दर्शनम् ऋण २६ १,१,५ २७ १, १, ९ ३० १,१६४, १२ ३११,९९४,३३२२,१०,२ २४१ ३१, ४, १ थ सदरा रचि