पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [३३] एताया॒ामोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्मानं॒ सु प्रम॑ति॑ वावृधाति । अनाप॒णः कुविद्वाद॒स्य रायौ गवा॒ तं पर॑मानज॑ते नः ॥ १ ॥ आ । इत॒ । अया॑म । उप॑ 1 ग॒व्यन्त॑ | इन्द्र॑म् | अ॒स्माक॑म् | तु | प्रम॑तिम् । वा॒नुभा॒ाति॒ अ॒नामृ॒ण 1 घृ॒नित् | आत् । अ॒स्य | राय । गम् । केन॑म् । पर॑म् । आ॒यज॑ते । नु ॥ १ ॥ २४० J -L याचामढे एवन्द० था इत आगत मनात था। अयाम उप या प्रापणे उपदाग्दोऽप्युपसर्ग 'छन्द्रसि परेऽपि' (पा १, ४, ८१ ) इत्येव पर प्रयुक्त उपायाम उपागच्छामगव्या गा इच्छत' इदम्। अथवा वयागेति 'ईमटे यानि' (निय ३,१९) इत्यस्य यानाकर्मणो रूपम् । उपदा दस्तूपन धानुवादी उपमर्गश्रुतेवाँ योग्यकियाध्याक्षर उपगम्य गन्यन्त इन्द्रम् किं पुनरन याच्यते । गाय 1 कुच एवेत् । गप्पन्य इति वचनात् । इष्यमाणस्य च याच्यमानत्वात् । कस्मात् पुनसुपायाम | उच्यते । यस्माद् सम्मास्भ्, मु प्रमतिम् सुशब्दोधन सुष्टुवयें | प्रशद मऊ मतिरपि 'यामि, मन्महे' (निध ३,१९ ) इति यास्त्रार्मसु पागद्यातायाम् सुप्रष्टृष्ण याच्याम् । बाधाति इ॒धिं स्त्रास्तणवण्यर्थं । लुर्थे च ऐट् । साचितप्रदान पुन पुनरवीनृधत् । “यद्यद् याचित तत्तद्” इतनानित्यर्थं । यस्माच्च अनामृण सृण हिंमायाम् अस्य शत्रुभिर्हिसितुमात्रय ॥ . अस्थइन्द्रस्या युवित् बहुनानैतत् (टू निघ ३,१) । अत्यन्तदहु । आत् इति निपात र थर्मु’ धनम् 'वगू, राय, राम' (नित्र २,१० ) इति हि धननामसु पाठात् धननामैतत् 'प्रथमान्तम् । रैन दाहा' प्रथमार्थे पष्टीयम् । यस्मादयन्तवहुधवात् दानसमर्थ इत्यर्थ । यस्माच्च ग्रवाम् वेनम् गोशब्दोऽन साहनादिमचम उदकनाम था। केतशब्दोऽपि श्यांत् समूहवचन 1 वामपा सामथ्या॑दन्तर्णतण्यथो॑ वा॒तॆ ववैसे । भावयति ददावि न अस्सम्यम् । यस्मादिवानी वा समूहम् परम् अत्यन्तोत्कृष्टम् आवर्जते वृद्धिा सप्यस्मभ्य° गावृष्टिं घा दात्यनेत्यर्थ वा 'कित झाने इरयस्थ तराब्द शेयवचन ॥ शामिति तु निर्धारणे पष्टो | गना मध्ये यत् के ज्ञेयमत्वन्तोत्सृष्ट गोनात तत् परमा यते मुह दावीत ॥ १॥ येट 1. मयुरे गान्त रवि ९९ नास्ति रवि व्यविरवि 'एतायामाप॑ गव्य॒न्त' एकया चिल्यासवि माधव." । समामाना स्वराद्वृत्तिरादी मइये ॥ १ ॥ १ रग°३. किवादाच्या या 11 नारित रवि ६ मदाने मूको [स, अ३,१. नीमग्मायु VI ST ५५५ सचदा म दु ८. नारित भ १२ दयनियु १३-१३ रुपये