पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३३, म २ ] प्रथमं भण्डलम् २४३ उप अयाम प्राप्तधाम । स चेन्द्र अनामृण हिंसकर हित सन् अस्मावम् देवानाम् प्रतिम् गोलाभेन हर्घयित्वा प्रकृष्टा बुद्धिम् सुबहुधाति सुष्टु वर्धयति आत्, अनन्तरम् स इन्द्र अस्य राय धनस्य गवाम गोरूपस्य सम्बन्धि परम् येतम् उत्कृष्ट ज्ञानम् न अस्माकम् कुवित् आवर्जत अधिक प्रापयति ॥ १ ॥ उपेद॒हं ध॑न॒दामप्र॑ती॑तं॒ जुष्ट॒ न श्ये॒नो व॑स॒तं प॑तामि । इन्द्रे॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्केर्यः स्तो॒त॒म्पो॑ ह॒व्यो॒ो अस्ति॒ याम॑न् ॥ २ ॥ उप॑ । इत् । अ॒हृम् | ध॒न॒ऽदाम् । अप्र॑तिऽसम् । जुष्टम् । न । श्ये॒न । च॒स॒तम् । प॒तामि॒। इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभि॑ । अ॒र्कै | य | स्तो॒तृऽभ्य॑ | ह॒व्य॑ १ अस्ति । याम॑न् ॥ २ ॥ स्कन्द्र उपशब्द पतासि इत्याख्यातेन सम्बन्धयितव्य इत् शब्द पदपूरण । अहम् धनदाम् धनस्य दावारम् अप्रतीतम् सप्रतिगवम् शत्रुभि अप्रत्यभिभूतपूर्वमित्यर्थं जुष्टाम् न श्योन वसतिम् यथा प्रिया वसर्ति निवासस्थान श्येम उपपतेत् एवमुपपतामि उपगच्छामि। कम्। इन्द्रम् | कथम्भूत * नमस्यन् परिचरन्' । कोशै । उपमेभि 'उपम ' (नित्र २,१६ ) इति अन्तिफनाम | "सनिष्टै | इन्द्रस्य योग्यैरियर्थ मन् । मन्त्र स्तुयनित्यर्थ | कोडगेन्द्र । उच्यते । य स्तोतृभ्य पछ्ययें चतुध्येपा । स्तोतृणाम् हज्य आह्वातव्य १९ अस्ति भवति । छ। यामन अधिकरणेऽयमनिष्टव्य । यन्ति देवता अस्मिन्निति सामा यज्ञ तर ॥ २ ॥ । अर्चयन् उपमानभूतै भन्ने । वेङ्कट० रुप एव पतामि अहम् धनस्य दावार शत्रुभिरप्रतिगतम् इदम् य इन्द्र स्तोतृस्य हृव्य भवति "यशे बहनिवेति ॥ २ ॥ मुगल० १"य इन्द्र " स्तोतृभ्य स्तोतॄणान् अनुष्ठावृणाम् अनुप्रहार्थम् यामन तयक्षतुभिः सह वृहति युद्धे हृन्य व्यक्ति वैराहातव्यो भवति । तम् इन्द्रम् अहम् अनुष्ठाता उपेत् पतामि उपामो- ¥येव ॥ किं कुर्येन् । उपमेभि उपमानस्थानीयैरवमै धर्केस्तो सह नमस्यन् पूनयन्। कोडशमिन्द्रम् | धनदाम् धनादम् अप्रतोतम् अप्रतिरातम्। बलिमिरतिरस्कृतमित्यर्थ । इन्द्र- प्राप्सौ दृष्टान्त 1 जुष्टाम् पूर्वे सेविताम् बस तम् स्वकीयनीडरूपा निवासभूमिम् श्येन न यथा श्येननामको देगवान् पक्षी स्वकीयस्थान प्रति आदरण भावति सस् अहम् इन्द्रम् स्वस्थ मोमि ॥ २॥ नि सर्व॑सेन इ॒पु॒धोर॑सक्त॒ सप॒र्यो गा अ॑जा॑ति॒ यस्य॒ वष्टि॑ । च॒ोष्फुयमा॑ण॒ इन्द्र॒ भूरि॑ वा॒ाम॑ मा पूर्णर॒स्मदा प्रवृद्ध ॥ ३ ॥ ४सभ ५ नास्ति भूको ८ नारित दु ९ १ की * ६०१९ १२ सेप रवि कु १५ तु रवि, नास्ति मूको १४१४ यज्ञे हनि कु, 'ज्ञे इन्सिस १५ चेति मूको १६-१६ नास्तिवि रवि, फॉस नास्ति भकु 19 ग्राम कु १ प्राप्नुवाम सूको ६ परिचरणकर्मायम् । परि कु २ वि ३ "भूतमि यु कुसनिकपरित्यय