पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६] मण्डलम् वेङ्कट० गीर्भिस्यमान ! भानाम् पते ॥ यस्य तत्र स्तोत्रम् इदमनेन क्रियते स्त्रोत्रा, तस्यै सत्या श्रीः अस्तु ॥ ५ ॥ मुद्गल० हे इन्द्र | राधानाम् पते धनानां पालक ! गिर्वाह ! गोभिमान ! बोर! शौयॉपेंड! यस्य ते स स्तोनम् इंडवं भवति, तस्य तव विभूतिः लक्ष्मीः सूवृता प्रियसत्यरूपा अस्तु ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याये भष्टाविंशो चर्गः ॥ ऊ॒र्ध्वस्त॑ष्ठा न ऊ॒तये॒ऽस्मन् वा शतक्रतो | सम॒न्येषु॑ ॥ ६ ॥ क॒र्ध्वः । ति॒ष्ठ॒ । नः । ऊ॒तये॑ । अस्मिन् । वाजै । शत॒तो इति॑ शतक्रतो । सम् | अ॒न्येषु॑ । द्रव ॥ ६ ॥ स्कन्द उत्तिष्ठ । 'यह प्रवीमि तत्र भवर्तस्वेत्यर्थः । नः अस्मार्क पालनाय सस्मिन् वाजे सङ्क्रामे । वात्ममरणफलत्वा यज्ञमेव समाममाद । हे शतक्रतो । सम् अन्येषु मन्येष्विति द्वितीय सहमो सम्भूयाऽन्यान् देवान् शवावह महिमोचनार्थमभ्यर्थयाव इत्यर्थः ॥ ६ ॥ घेङ्कट० कर्वः विष्ठ अस्माकं रक्षणाय अस्मिन् समामे शवकर्मन्!। शत्रुषु ध्वं च 'मई च सम्भूय द्राव ॥ ६ ॥ मुद्गल० हे शतस्तो! इन्द्र ! ऑस्मन् प्रसचे वाजे सङ्ग्रामे नः आत्माकम् ऊतये रक्षणाय ऊर्ध्वः उन्नतः उत्सुकः * तिष्ठ 'भय । त्वं च ई व मिलिया अन्येषु कार्याग्तरेषु सम् प्रवावहे सम्यक् विचारयावः ॥ ६ ॥ योर्गेयोगे त॒त्रस्ता॑र॒ बाजे॑वाजे हवामहे | सखा॑य॒ इन्द्र॑मृ॒तये॑ ॥ ७ ॥ योगॆऽयोगे । त॒पःऽत॑रम् । वाजे॑ऽवाजे | ह॒वाम॒हे । सखा॑यः । इन्द्र॑म् ॥ उ॒तये॑ ॥ ७ ॥ स्कन्द्र० "पूर्वागमो योग इत्याः सवप्रेच्छाशाही नलवत्तरम् इन्द्रम् | हमिदं दातो- सोन्द्रम् । तत्रतत्र सङ्ग्रामे च हवामहे | है सखायः [ ] पालनाय ॥ ७ ॥ घेङ्कट० प्रवेशे अतिशयेन बलयुकम् इन्द्रम् युद्धेयुद्धे हवामहे सखायः सन्तो रक्षणाय ॥ ८ ॥ मुद्गल० योगेयोगे प्रवेशेप्रवेशे तत्तत्कर्मोपकमे दाजेवाजे कर्मविधातिनि तस्मिस्तस्मिन् सद्ग्रामे तवस्तरम् अतिशयेन बलिनम् इन्द्रम् कवये रक्षार्थम् सखायः सखिवत्प्रिया वयम् हवामहे मायामः ॥ ७ ॥ १. 'भानम् सारड कु अ. २. मास्ति वि. पं. ३. धन वि. ४४. यद् पीमि तत्र प्रवर्तल स्मझ्याकं पाचनाय अखिन् सङ्ग्रामे | आरनमरणफलवार यज्ञ एवं संभागः 1 बहुकर्मन्, बहुपक्ष वा सन्भुयान्दान् देवान् मात्रेमोचन्यर्थनम्यर्थयाबई 1 एतदर्थमुष्ठि । अन्येथिति शति सन् विमकु. ५, कर्मः साम्य कु. ६.६. नास्ति विसर्प ७. मावि विमै ८-८. मवाइवाईमै नास्ति १०-१० नास्ति साम्ब ९ f-f नारित मूको. शशनिदं दरातीन्द्र मात्र मूको.