पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदेसमाप् [अर, अरब २९ आ पा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रेिणी॒मितिभि॑ः । वाज॑भि॒रुप॑ नो॒ हव॑म् ॥ ८ ॥ · आ । च॒ ॥ ग॒मत् । यदि॑ । श्रन॑त् । सह॒स्रिणीभ । ऋ॒तिऽभि॑ि ॥ वाजेभि । उप॑ । न॒ | हवं॑म् ॥ ८॥ १९६ स्वल्० ध इवि पदपूर्ण उप इति तृतीयपादस्य उपसर्ग आ गमत् इत्यारयावेन सम्बन्ध यितथ्य उपागमद उपत्। यदि श्रवत् शृणुपादिन्द्र कभ पुनरुपाठेवांस त्रिणाभि अतिभि ‘इत्थम्भूत धणे (२,३,२१) इत्येवसेवा तृतीया । सङ्घसङ्ख्यायुकै पाउने सम्बद्र पालनसाइरसानू पायचित्य । बाजेमि अद्वैच। सानि च ददवि त्यर्थ । कि यदि शृणुयात् । उच्यतेन अस्माक स्वभूतम् इदम् आह्वानम् ॥ ८ ॥ घेङ्कट० उपागच्छेदिन्द्र यदि शृणुयात् आह्वान सहससध्ये पालनैरश्नैश्च ॥ ८ ॥ मुइल० यदि भयम् इन्द्र न अस्मदीयम् इवम् आह्वानम् श्रवत् श्रुणुयाद तदानीम् स्वयमेव सहहिणाभि अतिभि बहुभि पाल्ने दाजेभि अनैश्व सह उप समीपे घा अवश्यम् आ गमन् ॥ ८ ॥ अनु॑ प्र॒त्नस्यौन॑मो ह॒वै तु॑चि॑िश॒तं नर॑म् । य॑ ते॒ पूर्वे॑ पि॒ता हुवे ॥ ९॥ अनु॑ । प्र॒त्न॒स्य॑ । ओज॑सः॑ । इ॒ने । तृवि॒ऽप्र॒तिम् । नर॑म् । यन् । ते॒ । पू॒र्य॑न् । पि॒वा 1 हुवे ॥ ९ ॥ स्क्न्द॰ 'अनुशब्दो लक्षणे प्रवचनीय प्रविशब्देन समानार्थ 'प्रवन्' (निघ ३,२७) इति पुराणनास । 'ओक इति निवासनाम' ( या ३,३) पष्टी घोभयन कर्मप्रवचनीययोगलक्षणद्वितीय स्थान पुराणनिवासस्थान सोमारय प्रति हुन आह्वयामि त्वाम् । कीदृशम् । तुविप्रतिम् ‘तृवि ' (तु निय ३,२) बहुनाम इति प्रतिशब्द उपसर्ग । 'उपगगदिच पुनरेवमामका या चित् क्रियावाची शब्द प्रयुज्यते तत्र क्रियाविशेषमातु । यत्र तु कियावाची शब्दोन प्रयुज्यते ससाधना वयामा {पाम ५,१,२८ ) । तेनाय श्ययस्यातरि प्रतिदोबवैते । बहूना प्रत्यवस्थावा तुत्रिप्रति वृवानयुद्ध इस्मयं त तुविवि नरम् मनुष्याकारन् । यम् से द्वितीयार्थे पष्टया यम् त्वाम पूर्वम् पिता अपि मम हुदै आहूतवान् । अथवा यमिति प्रसस्यीकस. सोमारूयस प्रतिनिर्देश प सोम ते भूत प्रति पिता मम तवान् इति ॥ ९ ॥ वेङ्कट० यम् तब पिता काढूटवान् धमह त्वदर्भ पुराणस्यास्य निवासस्थानात अनुक्रमेय हुवे अनेषु यच्छन्य नवारम् ॥ ९ ॥ १-१ बर् म हृवं यदि व्यवत्, अहमदाहानं यदि युवात् समस्या पार गर 'इ' रपये निम्पान्यन् महानि दददित्यर्थ त्रिका कु मुझे नास्ति वि ३२ निवासस्थान समाल्य प्रति हानि | बहू अध्यवस्थान सुमित नराकार व पूर्व ममिनिति या प्रक अहि “विति । इतनेष 1 ↑ समापन सूको नास्त्रि