पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ं अर, अ २, २८. } स्कन्द० अयम् इति सन्निहितस्य सोमस प्रतिनिर्देशः । उ इति पदपूरणः । अयम् ते अभिपुतः सोमः॥ सम् अनमि मत सावरपगमने एकत्राज्यवासियर्थं मच्छन्दोऽत्राप्यावर्तव्यः। ये प्रति सभ्य सततं गच्छसि । कयम् । कोशः इव गर्भचिन् गर्मो घीयतेऽस्यामिति गर्भधिः । कपोद्रि- काउन्नाभियंता । यथा मैथुनार्थी कृपोतः कपोतिको रादित्यर्थः नचः तत् चित् चिच्छदः पदपूरण: उच्छन्दश्रुतेश्च यच्छन्दोऽध्याहव्यः । यदिदमुक्तं वचः तत् नः अस्मारून ओहंमै बद्देः सम्प्रसारणेन गुणेन चद्रं रूपम् । बस्त्र आत्मानं प्रति प्रापय । ऋषिश्त्यर्थः । श्रुत्वा च सोमनव तृप्तो मां मोचयेत्यभिप्रायः ॥ १ ॥ बेङ्कट० अयम् सोमः रषदीयः । तम् दुवै क्योतः कृपोतीम् इव गर्भनिधानी पिपासुः सङ्गच्छति। स्तुतिं च ताम् भरमदीयामात्मानं प्रापमसि ॥ ४ ॥ मुद्गल० हे इन्छ ! अयम् उ अयमपि हृदयमानः सोमः ते वद सम्पादितः ॥ यं सोमम् समनसि सम्यक् सावत्यैन प्राप्नोचि । दृष्टान्वः कपोत इन क्या कपोठास्यः पक्षी गर्नधिम गर्भधारिणी कपोतीं प्राप्नोति तङ्कन् । तच्चित् तस्मादेव कारणात् नः अस्मदीयम् वचः मोदसे मातोपि ॥ ४ ॥ स्तोत्रं रा॑धानां पते॒ गिनी॑हो धीर॒ यस्य॑ ते | विर्भूतिरस्तु॒ सू॒नृवा॑ ॥ ५ ॥ स्तोत्रम् । रा॒धान॒ाम् ॥ प॒ने॒ 1 गिनी॑हः । वी॒ी | यस्य॑ ते॒ | विर्भूतिः । अ॒स्तु सु॒नृता॑ ॥ ५ ॥ स्कन्द्र० 'बावन् किञ्चित् स्तोत्रम् तद् सबै है राधानाम् पते ! धनानां स्वामिन् ! गिवाइः ! गिरन स्तुवयः ता उद्धन्ते माध्यन्ते यत्र स्रोतृभिः स निर्वाइस तय सम्बोधन हे गिर्वाह ! - त्याश्रयेत्यर्थः । चोर ! विशन्त ! इति यस्त्र ते वह सर्वेः लोः यः स्तूयस इत्यर्थः । मध्यन्द् श्रुतेदोऽध्याछायैः । तस्य विभूतिः अस्तु विभवतीति विभूतिः समप्रस्तुतिकरणसमर्या अस्तु भवतु। का। सूनृता अपरिवमपि बाट्नामैवत् । अथवा विभूविराब्द ऐश्वर्यवचन- । सामय्यचाङ्क्षर्णैतमध्यर्थः । विभूविमरयस्तु | मवैश्वर्यकरीयं स्तुविलक्षणा मनोया वागसिं त्यर्थः । अथवा_या_तत्र दिभूतिः साऽस्तु सुनुवा। शोभनेषु नृपु स्तुतिपरेषु चायवे विस्वोयैत इति सुनुवा ग्धेत्यर्थः ॥ ५ ॥ 1 १-१. वयं तेऽनिपुनरमोमः । यैसम्यक सततं गच्छनि पथा मैथुनार्थ कलोतः अपोनिकान् गर्दै श्रीपो असनिणे गर्भंधि तान्। ‘मिपा ३,३,९२) 'कर्मण्यधिकरणे च' (पा ३,३,९३) । ‘म्या मन्’ ( पाउ ३,१९३ ) । गर्ने र सँ सोऽयम् । यदिदमार्क व आत्मान प्रतिय मदतः सुवा नानोमा मोना यह अनादिलायविन्द ( पा ६०१, २४ ) इति शम्भ कु. रिम. B. वेग दि. २. गर्भधानी सा; निवि पं. दीपमा” विहन्त्र यग्य टन पाडषु धिकेश स्टैम् | यस सौः सूदस्यत ६-१. हे पिरा याइक स्तुतिनवाहक वयाश्रद भन्न समित् विहैि । हयग्रस्तुतिकानमनश्रो अस्तु 'ग्रान्धवी द्वा' इति बदि । विभूतिया सामनुष निमूनेमी सबैको ५. नाहित मे (पा ३,२०६ ] 'अनुदाउँद६,४,१०) शादिना रा शिक्षक.