पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ ऋग्वेदेसभाप्ये वेङ्कट० यस्मिन्, यज्ञे अभिषयमा पृथुमूल माइननप्रकार ऊर्ध्वमुख रात्र उत्सरसुवान् सोमान् इद्र त्वम् अब जल्गुन शवगिर पिच ॥ १ ॥ {} [ अ १, ५१५२५ भवति सोमाभिधवाय ॥ २ मुट्ठल० 'यर झाया' इति नबर्च पञ्चम सूत्रम्। 'शौन शेपम् । आाधा पउनुष्टुम । 'आयजी'इस्याया- न्तिस्रो गायग्य । भाद्याश्वतन्त्र ऐन्द्रय वतो द्वे उलूसहदेवश्ये । ततो द्वे उखल मुखर देवस्य' । अन्त्याया 'उच्छिष्टम्" इत्यस्या हरिश्चन्द्राधिपवणचर्मसोमानामन्यतमो देवता ॥ 1 हे इद्र यन यस्मिन् अझ सवे कर्मणि सोतवे अभिपदार्थम् प्रावा पाषाणयुवुन स्थूलमूल ऊर्व उन्नत भवति । तस्मिन्न् कर्मणि उसपुतानाम् उल्लूटेनाभिपुताना रसम् अब इत् स्वकीयत्वेनावगत्यैय जल्गुल भक्षय ॥ १ ॥ यन॒ द्वावि॑त्र ज॒घना॑धिष्व॒यः॑ कृ॒ता । उ॒लूखैलसुतानामनेन्द्र जल्गुलः ॥ २॥ यत्र॑ । द्वोऽश्व । ज॒घना॑ । अ॒धिऽस॒पन् । कृ॒ता । उलूसैलऽसुतानाम् | अवं॑ | इत् ॥ ॐ इति । हुन्छ । जलाल ॥ २ ॥ सन्यज्ञे इव जघना यथा मैथुनकाले स्त्रीपुसजधने एवम् अभिवाले परस्पर सम्पर्क अधिपरण्या प्रथमाद्विवचनस्यायमाजादेश | अभिपवण्यो मानणी कृता कृतौ | तन्त्र उल ससुतानाम् हत्यायुत्तार्थम् ॥ २ ॥ बेङ्कट० यत्र ही इस कमनी अधिषवणफलके विस्तीर्ण अध्वर्युभि कृत "प्रतिमुखी पुरस्तात समाचित्रवे॑‡ पश्चात्’ (आपनौ ११, १,३१) इत्यभिपवणफलकयो ' सूनमिति ॥ २ ॥ मुद्गल० मन् यस्मिन् कर्मणि अधिपवण्या उभे अधिपदणफलके हौ इन उघना हो जघनस्य प्रदेशावि कृता विस्तीर्ण वृते रुपादिते अन्यत् पूर्वतु ॥ २ ॥ यन॒ नायै॑पच्य॒त्रसु॑षच्प॒नं॑ च॒ शिक्ष॑ते । उ॒स्लूरु॑लसु॒ताना॒ामोहि॑न्द्र जल्गुलः ॥ ३ ॥ यज॑ । नारी 1 अ॒प॒ऽच्य॒त्रम् | उ॒पऽन्यम् | च॒ | शिक्ष॑ते | उ॒र्खऽस॒तानाम् | अन | इद् | ऊ॒ इति॑ | इ॒न्द्र | ज॒गु ॥ ३ ॥ सदागिर साय वा गिद्दा एप वि, वा शिर अत्रि, अवशि मे ३३ मतरतणामि दा देवना ५ नास्ति नि मे ६६ नास्ति जिं भव पिपरा ( यवान २-२ शुनप १४४ सन्नन्तरमाविन्यौ उलूक्योभगवतार मे वि ७७ अधिपवणलावाणी नौ । औरिभके आई कु ८८ अद्यापि या विभ ९९ प्रति गुने पुरम्पत् स्मार्ने पश्चश्विाधिष° सामु पुरस्टायूँ हामायिक प्रथालिवा (१) छपे दिए ३०१० नाहित मे