पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २८, ४ ] प्रथमं मण्डलम् स्कन्द्र० नारी इत्येवल्लुप्तोपमा यत्र पज्ञे, मैथुनकाले श्वजधने नारीन पुरुषाय, एकोि इसरस्मै ग्राण अरच्यवम् उपच्यवम् च च्यत्रतिर्गत्यर्थः अपगमनमुपगमनम् च शिक्षते ददाति । भागद्ध युपगच्छति चेत्यर्थः । सत्र उलूखलभुतानाम् इत्यायुक्तार्थम् ॥ ३ ॥ चेङ्कट० यन अभिधवप्रवृत्तं प्रात्राणं दृष्ट्वा स्त्री भर्तरि भवेशकौशलं निगमनकौशलं व शिक्षते ॥ ३ ॥ मुद्गल० मत पस्मिन् कर्माणि नारी पत्नी अपच्यवम् शाळाया निर्गमनम् उपच्यवम् च शालाप्रावि शिक्षते अभ्यास करोति । अन्यत् पूर्ववत् ॥ ३ ॥ यत्र मन्थो॑ विव॒भते॑ र॒श्मीन्पमि॑त॒वा व उदलसुतानामवेन्द्र जल्गुलः ॥ ४ ॥ यत्र॑ । मन्या॑न् । वि॒ऽव॒घ्नते॑ । सन् | यच उर्खदऽसुतानाम् । अव॑ । इत् । ऊ॒ इति॑ । इ॒न्द्र । जुगुलैः ॥ ४ ॥ स्कन्द्र० यन यज्ञे मन्याम् अशिषवद्रावाऽय मन्या उच्यते सोमस्य तृवात्तं निते विकान्लद्गुलोभि । कथम् । रस्मीन् समितवा इव अश्वररमीनिव नियन्तुसश्वान् । अथवा दधिमन्यनरज्जूराहू 1 नृतीयायें द्वितीया | यथा दधिमन्यानं मियन्तुं रज्जुमिनीयुस्तद्वदिव्यर्थः । उल्लूखलतानाम् इत्यायुकार्यम् ॥ ४ ॥

वेट पसिन् यज्ञे सोमाभिवाय मावाणं धारयन्ति रस्मीन इन उलूखरमुतानाम् इति ॥ १४ ॥ अधानां यमनाय तन मुद्गल यन यास्मन् कर्मणि मन्याम् आशिरमथन हेतुं मन्धानम् दिवभते वियघ्नन्ति । दृष्टान्तः | समीन् अश्ववन्धनार्यान् प्रमहान् यमितवा इव नियन्तुमित्र अन्यत् पूर्ववत् ॥ ४॥ यच्च॒द्धि स्रं गृहॆगृ॑ह उद्यैखलक यु॒ञ्ज्यसै। इ॒ह द्यु॒मत्त॑मं बद॒ जय॑तामिव दुन्दुभिः॥५॥ यत्। चि॒त्। हिं।लम्।गृ॒हेऽगृ॑हे । उह॑खटक । य॒ज्यसै । इ॒ह । द्यु॒मत॑मम् । च॒द॒ । जय॑ताभ्दा । दुन्दुभिः ॥ ५ ॥ स्कन्द० 'उसस्य इगे' ( इ. वृदे ३,१०१ वे एते चौ उलुखलदेवत्ये । यत् चित् यद्यपि दि इति पत्रपूरणः । त्वम् गृहेगृहे उसक! युज्यसे श्रीयाद्यवघातार्थम् । यद्यपीति वचनात् तथापीत्यध्याहापंम् । तथापि इहां मया शुनश्शेपेन सोमागिपत्राय नियुक्तम् द्युमत्तमम् दीतिमत्तमम् चत्र शब्द कुरु। कथम् जयताम् इव राक्षाम् दुन्दुभि वाहित्रम् | सङ्ग्रामे हि ये जयन्ति रोपां दीसिम दुन्दुभिर्वदति नेतरेषाम् ॥ ५ ॥ 1 8-१. नास्ति दिन कु. २-२. अप्रगमनमुपगगन च ददानि । च्यु गौ। शिक्षदाने। अगच्छदुरगण्टति चेत्पर्य तत्र सोमं विवि कु. ३-३ सोनस्य मथितृत्वार माना मन्याः दधिमन्धनरब्बू अधक्ष्मी विश्वानि । टाभिमो. अमूमौ । या दधि मन्थानेन निसन्तु रज्जुमि ↑ अन्त रश्नी साम्ड. 18. अभिनाय साम्ब दुः अभिवप्रा सा ५ यमनातू टपं. ६. नास्त्रि वि. ७-७. यद्यपि त्वं गृहेगृढे हे उचल मायुज्यने तथापि द गया प्रोमाभदाय गुन्हमदम पर कुछ भया जयना राज्ञा आजाद: वि क्ष कु. नाचि साम्य- युतगत् । वॠफिरविभकु.