पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २८, मे १ ] प्रथमं मण्डलम् १८३ मुद्गल० अग्निना प्रेरितः झुनःशेषः विश्वात् देवान् शनया तुष्टाव | नमः महद्भधः गुणैर धकेभ्यो देवेभ्यः । नमः अर्कैक॑भ्यः गुणैन्यूँनेभ्यो देवेभ्यः नमः युवभ्यः तरुणैम्यो देवेभ्यः | नमः आशिनेभ्यः बृद्धेभ्यो देवेभ्यः। यदि शक्नदास कथंचित् धनादिसंपत्या शक्ताश्चेत् तदानीम् देवान् यत्राम । हे देवा. ! ज्यायसः ज्येष्टस्य देवताविशेषस्य आ सर्वतः असृतम् [शंसम् स्तोन्नम् मा वृद्धि भई विच्छिमे मा कार्यम् ॥ १३ ॥ इति प्रथमाष्टके द्वितीयाध्याये चतुर्विंशो वर्गः ॥ [ २८ ] यत्र॒ ग्रावा॑ पृ॒थुनु॑प्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒ल्लूखैलसुताना॒ामहि॑न्द्र जल्गुलः ॥ १ ॥ यत्र॑ । मात्र । पृ॒थुऽयु॑भः । ऊ॒र्ध्वः । भव॑ति । सोत॑त्रे | उ॒दुखलऽस॒तानाम् । अत्रै| इत् । ॐ इति॑ि । इन्द्र | जुगुलः ॥ १ ॥ स्फन्द॰ 'ऐन्द्रस्त्वतुर्ऋचः परः' ( इ. बृदे ३,१०० ) । 'इन्द्रदेवत्योऽयं चतुर्ऋचः 'नमो महङ्ख्यः' इत्यस्याः परः। वियुक्तपाशः शुनङ्गशेष एतेन चऋचेन सोमं जुहाव परेलसनामिसुधाय न्या ट्रोणकलशमभ्यवमिनाय । यथा त्रियुक्तपार्श सुनश्शेपमधिकृत्य आह्मणं भवति – “तमृत्विज ऊचुः - त्वमेच नोऽस्याहः संस्थामधिगच्छेति । अथ हैतं शुनश्शेपोऽञ्जः रात्रं ददर्श तमेताभिश्चतराभिरभि- सुपाय ‘यचिद्धि रखें गृहेगृहे' (ऋ १,२८,५) इति” ( ऐसा ७, १७ ) इति । एतासां चर्चामुलखलमुसल देवतात्बादुलूखल मुसहनाभिसुषाचेति मन्यते । “अथैनं द्रोणकलशमभ्यवनिनाय 'उच्छिष्टं चम्बोर्भर' ( ऋ १,२८,९ ) इत्येतयर्चा | अय हास्मिनबार पूर्वाभिन्नतसृभिः सम्वाहाकाराभिर्जुदवानकार" ( ऐवा ७,१७ ) इति ॥ यन यज्ञे अभिषवमात्रा पृथुवुः इस्तेनोवृष्यमाण ऊर्ध्वः भवति सोतवे सोमाभिषवार्थम् । यत्रेति श्रुतेस्तमेश्यध्याहार्यम् । तत्र उलूखलमुतानाम् द्वितोमायें पट्येपा । पष्टीदेशमिविशेषः | चलाबलसुते सोमम्, उलखलसुतस्य वा सोमस्यैकदेशम् अप इत् इन्द्र! जल्गुल: अवेत्युपसर्गो जल्गुल इश्याल्यातेन सम्बन्धयितथ्यः सत्गुरु इत्येतच गिरते- र्यलगन्तस रूपम् । इति पदपूरणः । हे इन्द्र! जय लहगुलः अध्यर्थं पुनःपुन खचगिर पित्रेत्यधैः। अधिषवणफलकयोरैव सोमोऽभिगूयते मोसड़े । तम्नाभिधानात् तदाकार- त्याद सत्कार्यकरत्वाद् वा उखलशब्दः ॥ १ ॥ 1. नास्ति विमै २. भास्ति वि' क्ष कु. ३. 'लूखले मु° साम ४४. नि षड्भिरतम् । य यंभवतः इस्तेनोद(१ प्रमाण कथ्वों गवनि सोमाभिवार्थम् तम उससई सोममत्यर्थं पुनःपुनः निगरणे अतिपूर्वेलान् । किवासमभिहारार्थं यजगन्तम् भवजन्गुल: इते | 'सत्यडोः' (पा ६१, ९ ) इन दिनम्। गुणो कोपा ७,४८२) इति गुगः | उरप्रपरलम् ‘उदष्टापूस’ (पा ७,१.१०२) 'बडुले छन्दसि' (पा ७,१,१०३) इशी उत्पन् वि क्ष कु. ↑ शयर्थः साम्ब. ५०५. उलूमलसीमाभिरवस्था भेषनार उतुषचन्दन्यः 'मुतानाम्' इत्यत्र च 'यसिद्धि ले गृहेगृहे' इत्यन तरकारलातू तरकारलाद या फित् पावतानामिति व्यवास्यातव्यम् साय