पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २४, मं १० ] प्रथमं मण्डलम् अमीय ऋता निर्हितास उच्चा नक्तं॒ दर्दभ्रे कुर्ह चिद् दिर्घेयुः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा नक्त॑मेति ॥ १० ॥ अ॒मी इति॑ । ये । ऋर्क्षाः । निऽहि॑तासः | उ॒च्चा | नक्त॑म् । ददृत्रे | कु॑ ॥ चित्। दिवा॑] ई॒युः। अद॑ब्धानि॑ि । वरु॑णस्य॒ । त्र॒तानि॑ । वि॒िऽचाक॑शत् । च॒न्द्रमा॑ः । नक्क॑म् । ए॒ति ॥ १० ॥ स्कन्द० असी ये ऋक्षाः ऋक्ष इति नक्षत्रनाम ( इ. या ३, २० ) | अमूनि यानि नक्षत्राणि निहितासः निहितानि उच्चा उच्चैर्चुलोके नतम् रात्रौ दहश्रे दृश्यन्ते । कुह चित् कुद्दशब्दः घेत्यस्य पर्यायः । चिच्छन्दोऽपयें कपि । दिवा सह्निईयुः गच्छन्ति दिवा होतानि म दृश्यते । अतो न सानोम | कापि गच्छतीति । अथवा वृह चिद् दिवेत्येते समानाधिकरणे | ईयुरिश्यपि शुद्धोऽप्येतिः सामर्थ्यादा पूर्वार्थे । वचिदन्यागच्छन्ति । इचिदेवाहनि दृश्यन्ते, न सर्वत्रे- त्यर्थः । यथैव ह्यइनि समस्तं राहुणा अस्पते तत्रैत्र नक्षत्राणि दृश्यन्ते नान्यत्र । यान्य- मूनीरपुरेशात् प्रतिनिर्देशार्य एतच्छन्दोऽत्राध्याहर्तव्यः । एवानि अदब्धानि अहंसितानि वरुणस्य प्रतानि कर्माणि चरण पुत्र तान्येतानि करोतीत्यर्थः । कथम् । चरणे हि दिना स्वभासा नक्षत्राणां भास: इन राम्रो ततो रात्री दृश्यन्तेन दिवा | न चैतन्त्र केवलानि । किं सहिं । योऽध्ययम् बिचाकशत् कार्य दीप्तौ । विविधं दीप्यमानः चन्द्रगाः नकम् एति एपोऽपि कर्म एतमपि वरुण पुव एवं करोतीत्यर्थः । तदीयो होको रश्मिः सुषुम्णास्पदचन्द्रमसे प्रति दोप्यते । तेनाएं विचारुशत् चन्द्रमा नक्कमेति | अथवा 'ये ऋक्षाः' इति यच्छन्न बहुवचनान्तो व्यत्यपेन च । तथा दर्शनादिभिः त्रियाभिः सम्बध्यते न ऋक्षैः । कुत पुतन् । यच्छन्दस्योदेशार्थत्वादुद्दिष्टस्य घात्रदयं प्रति- निर्दिष्टरवानेपामा विनिर्देशात् प्रतिनिर्देशकल्पनागामपि चैत्रासेकवाक्यत्वप्रत्ययसम्भयात्, 'अनुब्धानि प्रतानि इति व कर्मणामुपादानात् कियोरेशार्थत्वेन बहुवचनं क्लिद्धता च 1 एवं योजना – पक्षप्राणि नक्कं यन्ते यच दिवापि गच्छन्ति यस विचाकराचन्द्रमा नसमेति, एतानि श्रोग्यपि अदब्धानि घरमाय बतानीति ॥ १० ॥ १-१. नक्षवभृक्षा ज्योतीनि। अमूनि यानि नक्षत्राणि निश्ािन्युः रात्री दन्तेन गच्छन्ति । दिवा नेनियन् अनोन बानीमः गिन्ति इति अजमेर (७१,५० ), अन्यानामपि सुबन्तरवार् आबू हो, छन्दमितकडूनिट (३,४,६), "किमोऽन्', श्राव इन्दमि (पा५,२,१२-१३) नादन प्रक्रिया | चिरयौ । बुधितू दिया रवि समानाधिकरणे या आडमध्यादरनि शुभ पवचिदनि आगच्छन्ति । कानिदेवाने दृश्यने । न सर्वेषु अस्तु या सूर्यस्य मनलग्रहणे मानि तदा पत्र नक्षत्रांग दृश्यन्ने महान खाद प्रतिनिर्देशाग्दः ध्यात्। दम्भु हिमायाम् । नानिमिपानि नरमध्य कान्येकम् हि दिवा स्वभमान॥ अन्य पादयति । निः न रात्री को रात्री दर्शनम् म्यदर्शन तेरा नेपामेत्रचन्द्रमोझीदासर्वका 1 रिवििध दीप्यमानः चन्द्रमा राजरानीपोऽनिरुणा । कथम् । तदीयो सुषुधास्यः । स चन्द्रमप्रति अाइच । द रतिकिपमरेशन: दिवाल मानिक