पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ ऋग्वेदे सभाष्ये [ अ १ अ २, व १४ बेङ्कट० नक्षत्राणि शत्रौ दृश्यन्ते कर शादि दिया गच्छन्ति । तथा दोप्यमान चन्द्र रात्रौ गच्छति । भवति च दिवा तिरोहित । वानीमानि शत्रुभिरद्दिसितानि वरुणस्य व्रतानि इति' ॥ १० ॥ मुद्गल भगी रात्रावसाभिदेश्यमान भाषा सप्तऋय उच्चा उच्चैरपरिप्रदेशे निहितास स्थापि ये सन्ति ते नक्षा नकम् रात्री दहश्रे सर्वैरपि दृश्यम्से । दिवा अनि बुद्ध चित् ईशु क्वापि गच्छेयु । न दृश्यन्त इत्यर्थ वरुणस्य राज्ञ प्रतानि कर्माणि नक्षनदर्शनादिरूपाणि अदब्धानि केनाप्यहिंसितानि । किश वरणस्याज्ञयेव चन्द्रमा नकम् रात्री विचाकश विशेषेण दीप्यमान एति गच्छति ॥ १० ॥ इति प्रथमाष्टके द्वितीयाध्याये चतुर्दशो वर्ग. ॥ तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ा बन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विभः । अह॑ळमानो वरु॑णे॒ह वी॒ोभ्यु॒रु॑शँस॒ मा न आयुः प्र मोपी ॥ ११ ॥ तत् ॥ इ॒ । य॒ामि॒ ॥ नह्म॑णा । बन्द॑मान । तत् । आ । शा॒ास्ते॒ | यज॑मान । ह॒नि ऽभि॑ि । अळमान | वस् | इ॒छ । बोधि॒ि उप॑ऽशस | गा | ऩ । आयु॑ | प्र | भोषो ॥ ११ ॥ I स्कन्द्र० तत् त्वा यानि याच्याकर्माऽयम् । याचे । ब्रह्मणा अनेन ॠग्लक्षणेत वन्दमान तुवन् । कित्सामर्थ्यांदायु सत् आचासे प्रार्थयते सय जलोदरगृहीतो हरिश्चन्द्रारूपो हविर्भअझै एतज्ज्ञात्वा अहेळसान मनुष्यन् है वहण | इह कर्मणि अव वा वर्तमानयत्रो बोधि वभ्यस्त्र । शृणु याच्यामित्यर्थ 1 श्रुत्वा च हे उरशस | ‘उर’ (निघ ३,१) इति बहुनाम | शसा स्तुति बहुस्तुत मान 'अस्मदो द्वयोश्च' (पा १, ३,५९) इत्येवमेत्तद् बहुनधनम् । आाययो आयु जीवितम् प्रमोषो। जीवय आवामित्यर्थ ॥ ११ ॥ यजमान स्याया 1 बेङ्कट० तत् त्वाम् अहम् याचामि स्तोत्रेण चन्द्रमान । तत् एव च आ शास्ते अप व हरिचन्द्र यजमान हविर्भि । तत् त्वम् अकुध्यन् बरुण ' इह युध्यत्व | सदाह – बहुस्तोन' मा अस्माकम्, आयुन मोषो इति ॥ 11 ॥ मुद्गल० हे चरण । मुमूर्षु अहम् त्वा त्वाभ प्रति शत् आयु यामि याचे । अह्मणां वन्दमानं वेदस्तुत्या मानयत् सर्वन यजमान अपि हविर्भित आयु भा शास्ते मार्थयते । त्व घड्ह कर्मणि अहेळमान बहुभि स्तुत्य t अनाइग्नकुर्वन् रात् बोधि अहमदपेक्षित बुध्यस्त्र न अस्मदीयन् आयु मा प्र मोषो प्रमुचित मा कुरु ॥ ११ ॥ । हे उक्शस ! तदिन्नक्तं॒ तवा॒ दिवा॒ महा॑माहुस्तद॒यं के हुद आ वि च॑ष्टे | श॒न॒श्शेषो॒णो॒ यम॑ह॑द् गृभी॒तः सो अ॒स्मान् राजा वरु॑णो भुमोक्तु ॥ १२ ॥ 1 नारित कु २-२ तत्ता याचे ब्रह्मशाना खान् सदासुख प्रार्थने अयं हरिश्र दो या कुन इदिईभ । तज्न अनुत्यन् वह कमणि न्याय वा वर्तमानयोराजयो मुध्यत या माम् । हे सुस्तुत ' भरा पानीवितं मा भमोषो । “हेमानोडरना क्रुच्यन् (अ)ी क्रुद्धे । 'अदइयोश्च शत भोगि आम्। जीवय आराम दि ५३ "मानारंतु देव का दिएप साद मामस एप ४ मास्ति साम्य ६ को ५५ स त्वम्