पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० ऋग्वेद सभाष्ये [१ अ २, व १४. बेङ्कट० विस्तीर्णम् हि राजा वरुणः चार सूर्यस्य गमनार्थं पन्थानम् । ततोऽयम् अनालन्जने- अन्तरिक्ष यान् सूर्यस्य पदानि प्रतिधातुं पन्थानम् । सोइयम् हृदयावियः छात्रो अपवका अस्तु पराभवत्वयमिति चद्भुतु ॥ ८ ॥ मुहल० वरुणः राजा सूर्याय सूर्यस्य पन्थाम् मार्गम चकार दि प्रसिद्धौ | उत्तरायण- दक्षिणायनमार्गस्य मिस्वारः प्रसिद्धः । किमर्थंगेवं कृतजानिति तदुच्यते । अन्वेसवै उ अनुक्रमेण उदयास्तं यन्तुमैन । तथा अपदे पादरहितेऽन्तरिक्ष यादा प्रतिधातवे पादौ प्रक्षेप्तुम् अत्रः मार्ग कृतवान् | पूर्वन रथस्य मार्गः, अपायोरिति विशेषः । उत अपि च हृदयाविधः चित् शत्रोरपि अपक्का निराकर्ता भवतु || ४ || श॒तं ते॑ राजन् भि॒षज॑ः स॒हस्र॑मू॒र्वी ग॑भी॒ीरा सु॑म॒तिष्टि॑ अस्तु । वार्धस्व दूरे निर्ऋतिं परा॒चैः कृ॒त्रं चि॒दे॑न॒ प्र मु॑मुग्ध्य॒स्मत् ॥ ९ ॥ श॒तम् । ते॒ । रा॒ज॒न् । मि॒पज॑ः । स॒हस्र॑म् | उ॒र्वी । गौरा | स॒म॒तिः । ते॒ । अस्तु । चाव॑स्व । दु॒रे । निःऽश्रू॑तिम् । प्र॒रा॒चैः । कृ॒तम् । चि॒त् ॥ एन॑ः ॥ प्र ॥ इ॒मुग्ध । अ॒सगत् ॥ ९ ॥ स्कन्द्र० बातम् ते तब हे राजन् ! वरुप ! भिषकः भिषम् वैद्य उच्यते । आतनां जीवनोपायैः सम्वन्धो नोपलक्ष्यते । अमदादीनाम् आर्तानां जीवनोपाया इत्यर्थ न शतमेव केवलम् । किं राहिं। सहसम् च अत्यन्तबहूच इत्यर्थः । अतो चोमि उहाँ विस्तीणों गभीरा अन्दुरगाहा सुमतिः शोभनानुप्रहात्मिका इद्धिः ते तद अस्मासु अस्तु अनुग्राहकोऽस्माकं भनेत्यर्थः । बाधस्त्र दूरे दूरं गमयेत्यर्थः । किम् । नितिम् मृत्युदेवताम् । परामैः परागमनैः । पराङ्मुखम्, इत्यर्थः । किञ्च कृतम् अय्यस्माभिः एनः प्र मुमुन्धि प्रर्यो मुञ्चतिरपनये । अपनथ। अम्मत् अस्मत्त ॥ ९ ॥ चेङ्कट० शतम् ते राजन ! भैषज्यानि सहसम् च । विस्तीर्ण गम्मीरा महिषया सुमतिः तव अस्तु । स त्वम् अस्मत्तः कृच्छ्रम् दूरे पराङ्मुसम् वायस कृतम् च पापै प्रमोचयेति ॥ ९ ॥ मुद्रद० है राजन् | वरण ! ते तब शतम् सहस्रम् निपज वन्धनिवारकाणि शतसहससंख्याक नि औषधानि ईंद्या वा सन्ति । ते तत्र सुमतिः अस्मदुनुमहबुद्धिः उवा विस्तीर्णौ गभीरा गाम्भीषोपेता स्थिरा अस्तु । निरृतिम् अस्मदनिष्टकाणी पायदेशवाम् पनि परा दुरे अस्मत्तो व्यवद्दिते वे स्थापयित्वा ताम् बाघसकृतद् चित् अस्माभिमुद्वितमपि एनः पापम् अम्मत् मुमुग्ध प्रकर्षण मुकं नष्टं कुरु ॥ ९ ॥ 2. नास्ति २-२. हे राजन् वरुण तव शिवजः महाशदीनामानांना जीवनोपायः वेणा वा शर्त हारहरमात्रै मन्त्रि । नोटिवी दिलणां चावाशनानुमत्मिका बुद्धि साम्पान्दतु 1 आमदनुमाहौ भन । बायल दूई गमय मृत्युदेवनांत परागमनैः पराङ्मुराम् । किच असरहूमचैनः करनय अधातू सुखनिरपनयमोहु व यु. ४. नेपानि त्रि. विसा; विषयावर लिपं. ३.२. नास्ति वि. ļ