पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४, मं ८ ] प्रथमं मण्डलम् चेङ्कट० ममूलेऽमालम्बनेऽन्तरिक्षे' वरुणः राजा तेजस उदकस्य वा सङ्घातम् उर्वम् धारयति शुद्धबलः । ते च रश्मयो नीचीनाप्राः तिष्ठन्ति । तेषाम् एषाम् मूलम् उपरि भवति । अस्माकम् अन्तः अमृतानां निहितानि भवन्तु मज्ञानानि ॥ ७ ॥ मुद्गल० पूतदक्षः शुदलः वरुणः राजा अनुभे मूलरहितेऽन्तरिक्षे विन् वनस्य वननीयस्थ तेजसः स्तूपम् संघम् ऊर्जम् उपरि देशे ददते धारयति । नीचीनाः स्थुः ऊर्ध्वदेशे वर्तमानस्य रश्मय इत्यध्याहार्यम् । ते ह्यधोमुखास्तिष्ठन्ति । एषाम् रश्मीनाम् सुभः मूलम् उपरि तिष्ठतीति शेषः । तथा सति केद्रवः प्रज्ञापका प्राणाः अस्मे अस्मासु अन्तः निहिताः स्थापिताः स्युः | मरणं न भविष्यतीत्यर्थः ॥ ७ ॥ उ॒रुं हि राजा वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्या॒ामन्ये॑त॒वा उ॑ । अ॒पदे॒ पाद॒ा प्रति॑धातवेऽकरु॒ताप॑य॒क्ता ह॑या॒विध॑श्चत् ।। ८ ।। उ॒हम् | हि । राजा॑ | वरु॑णः । च॒का सूर्योय | पन्था॑म् | अनु॑ऽए॒तत्रै | उ॒म् इति॑ । अ॒पदै । पादा॑।प्रति॑ऽधातये॑ । अः । उ॒त । अपऽव॒ता । हृदयऽविधैः । चि॒ित् ॥ ८ ॥ स्कन्द० उतम् विस्तीर्णम् शहिशस्दस्तु पदपूरणः । राजा चहणः चकार । कस्मै । सूर्याय मण्डलमय सूर्यशब्देनोच्यते । सदर्थम् । किम् | पन्थाम् पन्मानम् । सामर्थ्यादन्तरिक्षे । किमर्थम् । अन्वेशवै आनुपूर्येण गन्तुम् । सूर्य भानुपूर्येणाऽऽवास्यतीत्येवमन्तरिक्ष विस्तीर्ण पन्थानं कृतवानित्यर्थः । अपदे पदं यत्र निधातुं न शक्यते भवतिष्ठत्वात् तदुपदमम्तरिक्षं पादा आत्मोयौ पादौ प्रतिधातवे प्रतीत्येष नीत्येतस्य स्थाने । निधातुम् । अकः करोति । अप्रतिष्ठेऽप्यन्तरिक्षे पदं निधत्त इत्यर्थः । उत अपि च अपवक्ता अपवदिता| कस्य । हृदया विधः चित् परुषत्रचनायोग्यव्यवहारसमाचरणादिभिर्हदयं विध्यति पीडयति स हृदयाचित् तस्य | चिच्छन्दः पदपूरणः । अथवैषमन्यथाऽस्य पदस्याऽर्थयोजना । अपेत्य चक्का अपबक्ता 1 वक्तुं समर्थेभ्यः पृथग्भूय एक एव बत्तेत्यर्थः । कस्य । सामर्थ्याद यावत्किञ्चिद् दुवैचस्तस्य सर्वस्य | हृदयाविधः चित् चिच्छन्दोऽप्यर्थे । षष्ठीनिर्देशाध सका- शादिति बाक्यशेषः । हृदयं हृदयेन वा यो विध्यति सम्यग् जानाति। विध सम्यग्ज्ञाने । स हृदयाचित् तस्थापि सकाशाद् ॥ ८॥ यो १. अमूलेन बलेनान्त° वि लपं. २. सवात का लिपं. ३. तिष्ठन् वि लपं. ४. भवता वि. ५५. पन्थानमन्तरिक्ष राजा वरणश्चकार सूर्यमण्डलायें तस्यानुपूर्व्येण मन्तुम् ‘पय. पन्थ च' (पा ४,३,२९) । तुमचें वै । सूर्योऽतीत्येवमयं से उरु पन्थान कृतवानिध्यर्थः । यत्र पर्दै निधातुं न शक्यते अपतिष्ठि- तत्वात् तदपदमन्तरिक्षम् । तत्र आत्मीयौ पादौ निधातुं करोति। प्राने नौ । तुमि तवैभप्रतिष्ठिर पादौ निघते | उत अपि चापपदिता शत्रोः । 'दुर्धियो हृदयावियः' इति शमी । परुपवचनायोग्यव्यवहारमा चरणशंदेभिः यो हृदय विध्यति तस्य 1 अपेल वक्ता था अपवक्ता वस्तु समर्थेभ्यः पृथग्भूय एक एव बक्ता यावद किशे दुवै तस्म सर्वस्य | हृदयाविध विदयौ दसो निर्देशात सकाचादिति च । यो हृदय नियतिविध सम्यग्ज्ञाने हृदयेन J वा । तरदापि सकाशाद् | हृदयज्ञस्यापि सकाशादाय दुर्वषनीवस्य वा पनि वा वि क्ष कु. "