पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ ऋग्वेद समाप्ये पेङ्कट नहि तर 1 बलम् अभिभवसामर्थ्य शत्रूणामभिमननं च महता वैगेन पत्यच श्वेनादय अपि आधु । न च इमा आप सतत चरन्त्य । न च ये पर्वतादय बातश्य अपि महत्ता प्रसिमित ॥ ६॥ [ अ १, बई, व १४ 3 मुनल० अ५ सविना प्रेरित शुन शेष पुतदादिसुत्तोपेण उत्तरेण च सूक्तेन घरण तुाद । हे वरुण पतगन्त मढे चियति उत्पतन्त अभी दृश्यमाना वय चन इवेनादय पक्षिणोऽपि ते नम् राष्ट्रीय शरीरयलम् नदि आपु गैर प्राप्ता । त्वत्सदा शरीरबल पक्षिणामपि नास्तीरवर्थ | तभा राह्त्वदीय पराश्मम् अपि न प्राप्पु । तथा मन्युम् स्वदीय कोपमपि न भाषु । स्वपि कुद्धेसति सोमशता इत्यर्थं 1 अनिमिषम् सर्वदा चरन्ती प्रवाहरूपेण गच्छन्त्य इमा अप दीयम्न प्राप्षु । भातस्य वायो ये गतिविशेषा स्ववीयम् अभ्वम् बैगम् न अमिनन्ति न हिंसन्ति । अतिम वर्तुं न शक्ता इत्यये । तेऽपि न मापुरिति पूर्वनान्चय ॥ ६॥ अबु॒ध्ने राजा॒ा बरु॑णो॒ो वन॑स्य॒ोधं स्तूपै॑ ददते पूतद॑क्षः | नी॒चीना॑ स्थुरू॒परि॑ दु॒ध्न ए॑पाम॒स्मे अ॒न्तरि॑हि॑ताः के॒तव॑ः स्युः ॥ ७॥ अ॒यु॑ने । राजा॑ । वर॑ण । उन॑स्य ॥ ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते । पुतऽव॑क्ष । न॒च॒ना॑ । स्तु॒ । उ॒परि॑ ॥ उ॒घ्न । ए॒वा॒म् । अ॒स्मे इति॑ अ॒न्त । निहि॑ता । के॒तर॑ । स्य॒रिति॑ स्यु ॥७॥ स्पन्द० क्षुलोऽधोभाग रौं ॥ स इतरयोभांगयोराध्य । युनत्वाप्रयत्दयो सम्बन्धाद् बुनझब्देनानाथ्र्यो रक्ष्यते । अनुप्रै अनाध्ये अनाम्न्तरिक्ष राजा दीप्त ईश्वरो वा वहण वनस्य कर्वेद्र स्तूपम् ददते 'काम्’ ( निघ १,६ ) इति रश्मिनाम | बहुवचनस्य स्थाने एकवचनम् । स्तूपशब्द सध्यातरचन । ‘विश्ले देवा पुष्करे त्याददन्त' (ऋ ७,३३,११ ), ‘दद |मणिम्' { या २,१} इत्याद्दिमयोगनुर्शनाद् ददतियांरपतिकर्मा | रश्मोन | सद्भातमूत्रं धारयतीत्यर्थ कीदृश पूतदय शुद्धयर | न चोर्ध्वमेव कि सर्टि | नीचीना अधोमुसा हशु प्रिन्ध्यनेन रश्मय | यो माय एषाम् । अनाश्रयेऽप्यन्तरिक्ष श्रादित्यमण्डलस्योर्ध्वम वाचनमीन धारयजीत्यर्थ पर पादोऽन्यार्थ । तत्सम्बन्धायें यत्तच्छन्द्री योग्यार्थ सग्क्ष्न्धानभ्याइतँथ्यौ । च छन् करोति तस्य सादेन अस्मे अस्माकम् अन्त मध्ये मनस्ति निहिता केला प्रज्ञा सु जीवनमनेन प्रकारेणाशास्यते। जीवतो इन्व प्रशा मदन्ति न कृताय । कतोऽत्रज्ञानात्मक रवमय प्रादुर्भवन्ति । तेन इदमादित्याश्मिदुर्शनद्वारेण उपार का अथवा चिरनमशास्यते ॥ ७ ॥ महिनविरूप ४४ कुशदेनायो यो २ विवि ३ बुझनभो० मिश्र कु अकुल अनारम्बनेऽनरिएँ। इश्र। दीयो या वाइनिरो। आशापूर्ण भारतिशुद भीनीना मधोमुनि मेरमय उपयामको मोबनानां पम् भने को मात्रीला भुवे इसमीन् धारयनिपर श्रादोश्याम ताम्बायल दंबगेरि तस प्रसन्न अस्पार्क अनमि निहिता पता युवा इयम् जीवित मान भवना रिक्षतुख येतर इति रश्मो में से एभर्सनम अचवा रश्मीत् पश्येम ह मुमूहि भनियो । आरिवरदिग्ण लिम 1 विभा