पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २४, म ६ ] प्रथमं मण्डलम् १४७ मूर्धानम् राय धनस्य यांच्डरोभूतम् उरहृष्ट च धनम् इत्यर्थ उपभोगान वा आरब्धुम् उपभोवतु चट्ट वरपर्य यत् स्वस्या ऋच 'भगमय भागी बा' ( दे ३,९८ ) इति भगदेवस्यत्व शौनकेनोन तद् भगस्योपसनत्वदचनत्वात्। भगशब्दरूप " सवितार- मुपससार आमे त्वा देव सवितरित्यतेन तृचेन' ( ऐना ७,१६ ) इति माह्मणेऽप्रत्यक्षत्वाद् येनाभिप्रायेणोन स पर्येप्य ॥ ५ ॥ घेङ्कट० तेन भाग्न समवस्य तव चयम् रक्षणेन उद्द्याप्नुमः धनस्य परम पदम् आरब्धुम् ॥ ५ ॥ मुद्रल० हे सवित 2 से त्वदीया दयम् शुन शेपनामान भूगगतस्य घनेन सयुक्तस्य तव अवसा रक्षणेन उदम उत्कर्येण व्याप्नुम । कि कर्तुम् | राय धनस्य मूर्धानाम् उत्कर्षम् आरभे प्रारम्धुम् । धनिकायप्रसिद्ध व्याप्ता भूयास्मेत्यर्थ ॥ ५ ॥ इति प्रथमाएके द्वितीयाध्याये प्रयोदशो वर्ग ॥ न॒हि ते॑ स॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आप अनिमि॒षं चर॑न्तीर्न ये यात॑स्य प्रमि॒नन्त्यम्व॑म् ।। ६ ।। म॒हि । ते॒ । क्ष॒त्रम् | न | सह॑ । न । म॒न्युम् | जय॑ | च॒न । अ॒ इति॑ । प॒तय॑न्त । आ॒पु । न इ॒मा । आप॑ । अ॒नि॒ऽमि॒षम् | चर॑न्ती | न | ये | वात॑स्य प्र॒ऽमि॒नन्त । अत्र॑म् ॥ ६ ॥ इकन्द० 'त समितोवाच बरुणाम के राज्ञ नियुक्तोऽतिबोधावति । वरुण राजानमुपसखार अत उत्तराभिरेवर्निशता" { ऐवा ७,१६ ) । पर शेषश्च वादण' ( तु बृदे ३,९८) 1 पर सूजमेक विंशकम् अस्य शेयो दार्थ पुरादुभयमापे चरणवतम् । वरणउचानकस्थान | आदित्य | न हि त अनम्, धन बर वा सेनालक्षणम् । नापि सह शारीर बलम् । नापि मन्युम् शोधम् । वयन पक्षिण चन अय्यर्थे पक्षिणोऽपि अभी पतयन्त गच्छन्त आपु प्राप्नुवन्ति अतिमहत्वात् । नइमा नापि इमा 1 आप अनिमिषम् सतलम् चरन्ती छन्त्य । न अपि में यातस्य श्रमिनीत मोङ हिंसायाम् । हिसन्ति । अभ्वम् अस्वमिति महनाम (निय २३ महत्वम् । सामर्थ्याद् गत वातादीप ये वीक इस्यये । के ते मरतो वाम्यै वा केचिन्सनआइय॥ ॥ L या भगदपरयल विभकु ३ सजनव ८५ ब्राह्मणस्य प्रत्य साम्य उत्तरामिरेकत्रिंशा वि अकु सेनामपि । सह शारीर बल्मपि नापि कोथम १-१ धनस्य गूपानं च प्राप्नुयाम 1 उदृष्ट च धनम् उपभोगान् यागान्दा वि अ कु २१ वा। वचनात् साम्य ४४ नास्तिविकु प्र विकृ ६ आरब्धम् अ ७ ७ शनि स चरणमुपममार अतं ८८ उरुणश्चात्र उत्करथान आत्त क्षेत्र धन दल वा सेनाभगम् परिणाऽप्यसरी गच्छन्तो न प्राप्नुवन्ति गाना शकुना वय इाने । चन अपौ । अतिमहस्वात् तवैनानि न मापु वा आप सन्तत चरन्त्योऽपि मॉडहिंसायाम् | अम्बाइको विभूत रथूर इनि महत। ये वायोमिन्ति गरमेहत्त्वान् तेऽपेन मलो मनभाइयो या वयामि आप निदे अन्येऽपि लाभत्रमहोमन्चूनामन्त न प्राप्पु वि अदु क्षात्रो रथ साम्य ऋ१९