पृष्ठम्:Rekha Ganita.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रोपपतिः । तत्र बवं दहतुल्यं कार्यम् । ज- व वरेखा च कार्या । एवं तत्र जवबत्रि भुजं झदहन्निभुजं चैते तुल्ये स्या ताम् । जवबकोणझदहकोणावपि जे है के तुल्यौ स्याताम् । पुनर्जअबकोणस्तु झदहकोणतुल्यः स्थितः । तस्मा जवबफोणजअवकोणौ तुल्यौ भविष्यतः । इदमनुपपन्नम् ॥ पुनः प्रकारान्तरम् । तत्र यदि अबरेखा दहेरेखोपरि क्रियते तदा अजभुजो दक्षभु बोपरि स्थास्यति बजभुजश्च हलभु- अ जोपरि स्थास्यति । यतः अकोणो । दकोणतुल्यः कल्पितः बकोणश्च । इकोणतुल्यः अवं दहतुल्यं च कल्पि ) है . तमेवास्ति । एवं तत्र जकोणो झकोणे स्थास्यति । त्रिभुजं च त्रिभुजोपरि स्थास्यति । पुनर्यदि बजभुजो सहभुजतुल्यः कल्प्यः बकोणो हकोणोपरि स्थाप्यः अबरेखा हदरेखायां स्थाप्या तदा जचिन्हं झचिहे पतिष्यति। तदा दकोणः आकोणोपरि स्थास्यति। यदि न स्थास्यति तदाऽन्यसिद्धिहे पतिष्यति । यथा वचिहे पतितस्तदा जवबकोणो जअबकोणतुल्यो भविष्यति । इदमनुपपन्नम् । तस्मात् बकोणो हकोणे अकोणो दकोणे च स्थास्यति । तदा द्वौ त्रिभुजैौ समानौ जातौ । इदमेवास्माकमभीष्टम् ॥ अथ सप्तविंशतितमं क्षेत्रम् । तत्र रेखाद्वयोरन्यरेखायां संपातः कृतः तत्रैककोणो द्वितीयदिक्संबन्धिकोणचैतौ तुल्यौ यदि भवतः तदा रेखा इयं समानान्तरालकं भवति । १ B. inserts एवं अजबूझयोस्तुल्यत्वकल्पनेऽपि सिध्यति after इदम-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९८&oldid=150656" इत्यस्माद् प्रतिप्राप्तम्