पृष्ठम्:Rekha Ganita.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ अथ षर्विंशतितमं क्षेत्रम् । तत्र एकस्य त्रिभुजस्य कोणद्वयमेको भुजश्चान्यस्य त्रिभु जस्य कोणद्वयेनैकभुजेन च समानश्चेच्छेषौ भुजौ शेषकोणश्च तुल्यावेव भविष्यतः क्षेत्रं क्षेत्रसमानं च भविष्यति । यथा अबजत्रिभुजे दहक्षत्रिभुजे च अकोणो दकोणतुल्यः। बको याश्व इकोणतुल्यः। अबभुजदहभुज । च तुल्यौ कल्पितौ। अथवा बजभुज | हस्रभुजौ च तुल्यौ कल्पितौ । अथवा अजभुजदशभुजौ च तुल्यौ कल्पितौ । गते भने यदि अबभुजदहभुजैौ तुल्यौ कल्पितौ तत्र बजभुजहङ्गभुजौ यदा समानौ स्तस्तदास्माकमभीष्टमेव चैत् । यदि तुल्यौ न भवततदे दमनुपपन्नम् । अत्रोपपतिः । तत्र बतं हफतुल्यं कार्यम् । तअरेखा च कार्या । एवं अतबत्रि भुजं दफ़हत्रिभुजं च तुल्ये भवतः । पुनः तअबकोणझदहकोणौ तुल्यौ भविष्यतः। पुनर्जअबकोणझदहकोशौ तुल्यौ स्थितावेवें । तस्मात् जअबफकोणतअबकोणौ तुल्यौ स्याताम् । इदं बोषितम् । कुतः । एककोणस्य द्वितीयकोणखण्डत्वात् ॥ अथ बजइझभुजै यदि तुल्यौ भवतस्तदा बअभुजहदभुजौ तुल्यौ भवतः वा अतुल्यौ स्तः । तत्र यदि X तुल्यौ तदास्माकमभीष्टमेव सिद्धम् । व} यचतुल्यौ तत्रेदं दूषणम् । १ भुजकोणौ A. B. २ सिद्धम् । A. B. ३ °स्तत्रेदं दूषणम् । कुतः D. K. तदेवमुपपनम् । B. ४ A. B. omit the portion from पुनः to स्थितावेव. ५ इदमनुपपन्नम्, A, B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९७&oldid=150655" इत्यस्माद् प्रतिप्राप्तम्