पृष्ठम्:Rekha Ganita.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ अथ षवंशतितमं क्षेत्रम् । तत्र एकस्य त्रिभुजस्य कोणद्वयमेको भुजधान्यस्य त्रिभु जस्य कोणद्वयेनैकभुजेन च समानश्चच्छेषौ भुजौ शेषकोणश्च तुल्यावेव भविष्यतः क्षेत्रं क्षेत्रसमानं च भविष्यति । यथा अबबत्रिभुजे दहङ्कत्रिभुजे च अकोणो दफोणतुल्यः। बको यश्च इकोणतुल्यः। अबभुजदहभुज - च तुल्यौ कल्पितौ। अथवा बजभुज इक्षभुजौ च तुल्यैौ कल्पितौ। अथवा अजभुजदशभुजे च तुल्यौ कल्पितौ। गते देने यदि अबभुजदहशुजौ तुल्यौ कल्पितौ तत्र बजभुजहन्नभुजौ यदा समानौ स्तस्तदास्माकमभीष्टमेव चैत् । यदि तुल्यौ न भवतऍतदे दमनुपपन्नम् । अत्रोपपतिः । तत्र बतं इझतुल्यं कार्यम् । तअरेखा च कार्या । एवं अतबत्रि- भुजं दक्षत्रिभुजं च तुल्ये भवतः । पुनः तअबकोणअदहकोणौ तुल्यौ भविष्यतः। पुनर्जअबकोणसदहकोणौ तुल्यौ स्थितावेवें । तस्मात् जअबकोणतअबकोणौ तुल्यौ स्याताम् । इदं बघितम् । कुतः । एकझोणस्य द्वितीयकोणखण्डत्वात् ॥ अथ बजहरूभुजै यदि तुल्यौ भवतस्तदा बअभुजहदभुजौ तुल्य भवतः वा अतुल्यौ स्तः । तत्र यदि X तुल्यौ तदास्माकमभीष्टमेव सिद्धम् । व} यद्यतुल्यौ तत्रेदं दूषणम् । • °भुजकोणौ A. B. २ सिद्धम् । A. B. ३ °तत्रेदं दूषणम् । कुतः D. K. तदेवमुपपन्नम् । B. ४ A. B. omit the portion from पुन: to स्थितावेव. ५ इदमनुपपन्नम्, A, B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९९&oldid=150657" इत्यस्माद् प्रतिप्राप्तम्