पृष्ठम्:Rekha Ganita.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ अथ त्रयोविंशतितमं क्षेत्रम् । तत्र अभीष्टरेखाया अभीष्टचिहोपरि कल्पितकोणतुल्यः कोणः कर्तव्योऽस्ति । तत्करणप्रकारो यथा । अबरखोपरि अचिहे जकोणतुल्यः कोणः कर्तव्योऽस्ति । तत्र प्रथमं जकोणस्य भुजद्वयोपरि दह- या चिहद्वयं कार्यम् । दहरेखा कार्या । अबरखोपरि अवक्षत्रिभुजं जदहत्रः भुजतुल्यं कार्यम् । तत्र अवरेखा ) । जहतुल्या अझरेखा जदत्या वक्ररेखा ८ । दहतुल्या च कैर्या । तत्र अकोणो जकोणतुल्यो जातः । इदमे- वास्माकमभीष्टम् । अथ चतुर्विंशतितमं क्षेत्रम् । तत्राभीष्टत्रिभुजस्य भुजद्वयं अन्यत्रिभुजभुजद्वयसमान- मस्ति तत्र प्रथमत्रिभुजस्य भुजद्वयसंबन्धिकोणो द्वितीयत्रिभु- बभुजद्वयबनितान्तर्गतकोणादधिकश्चेदस्ति तदा प्रथमस्य तृ तीयभुजः द्वितीयस्य तृतीयभुजान्नियमेन अधिकः स्यात् । यथा एकं अबजत्रिभुजं द्वितीयं दहकत्रिभुजं चास्ति । तत्र अब भुजो दहभुजतुल्योऽस्ति अजभुजश्च श दऋभुजतुल्यः। तत्र अकोणो दको णादधिकोऽस्ति। तदा बजभुजो इसैं शुजादधिकः स्यादेवेत्यत्र किं चित्रम् । मे है अत्रोपपत्तिः । दहरेखाया दचिहे हदवकोणो बअजतुल्यः कर्तव्यः । तत्र दव १ omitted in D. २ भवति K. ३ अधिको जातः तदा A. B.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९४&oldid=150651" इत्यस्माद् प्रतिप्राप्तम्