पृष्ठम्:Rekha Ganita.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रेखा अजरेखातुल्या कर्चव्या । हवरेखा च कार्या । अथ इखरेखा बजरेखातुल्यास्ति । पुनर्वक्षरेखा श ६ कार्या । तदा दवझत्रिभुजे दवभुजो दशभुजध्मौ समानौ । दवझकोणो / दशवकोण एतौ समानौ स्तः । नेि वीहे पुनर्हझवकोणो दझवकोणादधिकोऽस्ति । हवझकोणश्च दवझ कोणादयः । एवं इझवकोणो हवझकोणादधिकोऽस्ति । हवभु जोऽपि हझभुजादधिको जातः । पुनईवभुजो बजभुजतुल्योऽस्ति । तस्मात् बजभुजो हप्तसुजादधिको जात इति सिद्धम् । पुनः प्रकारान्तरम् । २४ एवं पूर्वोक्तप्रकारेणोपरिस्था हवरेखा न चेत्तदा हवरेखा दहरे- खायां संपातं करिष्यति वा अ हझरेखायां पतिष्यति वा हझ रेखाया अधः पतिष्यतीति प्र कारत्रयेण तस्याः संस्था जाता। व सहे प्रथमप्रकारस्तु पूर्वं कथितः । द्वितीयप्रकारे तु हझरेखा हवरेखायाः खण्डं भविष्यति । तदा हवरेखा हझरेखायाः अधिका जाता । तृतीयप्रकारे तु तकपर्यन्तं द- { झदवरेखे कारें । झखरेखा च काय । तदा तफावको N णकवझकोणौ तुल्यैौ भवि- जे ष्यतः । एवं हझवकोणः तझवकोणादधिकः । हवझकोणस्तु कवझकोणान्यूनः । तदा हवभुजः हझभुजादधिकः स्यात् ॥ १ ०रेण चतुर्विंशतितमं क्षेत्रम् ।D. K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९५&oldid=150652" इत्यस्माद् प्रतिप्राप्तम्